Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. शु. अ. १४ प्रन्थस्वरूपनिरूपणम्
ब्रूयात्, तथा व्याख्यानादौ स्याद्वादशेपेतं वचनमेव चरेत् । तथा धर्मानुष्ठामिः सह विहरन् सत्या तथा चरणाम् असत्यामृषा वा, या नापि सत्या नापि मृषा, area भाष प्रयुञ्जानः सर्वे प्रति समतया धर्ममुपदिशेत् । तत्र न व्यक्तिभेदेन वैषम्यं कर्त्तव्यमिति भावः ||२२||
मूलम् - अणुगच्छमाणे वितई विजाणे तहा तहा साहु अक्क लेणं । न कत्थइ भासं विहिंसंइज्जा निरुद्धगं वादि न दहिइज | २३ | छाया - अनुगच्छन् वितथं विजानीयात् तथा तथा साधुरकर्कशेन । न कत्येषां विस्,ि निरुद्धकं वापि न दीर्घयेत् ||२३|
૪૬૩
वचन का प्रयोग न करे । व्याख्यान आदि के समय में स्थावादयुक्त वचन ही बोले । तथा धर्म का अनुष्ठान करने वालों के साथ विहार करे तथा सत्य भाषा और व्यवहार भाषा का प्रयोग करता हुआ समभाव से सब को धर्म का उपदेश करे | सुनने वाले व्यक्तियों में भेद करके उपदेश में विषमता न करे अर्थात् राजा आदि को लगन के साथ और दरिद्रों को उपेक्षा से साथ उपदेश न करे ||२२||
'अगच्छमाणे' इत्यादि ।
शब्दार्थ - 'अणुगच्छमाणे- अनुगच्छन्' सत्यानृपा रूप दूसरी व्यवहार भाषा का अश्रयकर के उपदेशकरने वाले मुनि के वचन को अनुसरता हुआ कोई अधिकारी 'वित - वितथं' विपरीत 'विजाणेविजानाति' समझते हैं ऐसा सम्पक अर्थ को नहीं जानने वाले मन्द
શ'કિત વચનના પ્રચૈાગ ન કરવેશ. વ્યાખ્યાન વિગેરેના સમયે સ્યાદ્વાદ ચુક્ત વચન જ મેલે. તથા ધર્મનું અનુષ્ઠાન કરવા વાળાની સાથે વિહાર કરે તથા સત્ય ભાષા અને વ્યવહાર ભાષાના પ્રત્યેાગ કરતા થકા સમભાવથી સઘળાને ધર્મના ઉપદેશ કરે. સાંભળતાર વ્યક્તિયેામાં ભેદ રાખીને ઉપદેશમાં વિષમપણુ' ન કરે. અર્થાત્ રાજા વિગેરેને ધ્યાનપૂર્વક અને દરદ્રોને ઉપેક્ષા પૂર્ણાંક ઉપદેશ ન કરે. ારા अणुगच्चमाणे' त्यिाहि
शब्दार्थ' – 'अणुगच्छमाणे- अनुगच्छन्' सत्यभूषाय मील વ્યવહાર ભાષાના આશ્રય કરીને ઉપદેશ કરવાવાળા મુનિના વચનને અનુસરનારા કોઈ भड अधिकारी 'वितहूं - वितथं ' विपरीत 'विजाणे - विजानाति' समने मेवा अने सभ्य अर्थने न लघुवावाजा मह अधिकारीने 'तथा तथा तथा तथा '