Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
C
सूत्रकृतसूत्रे
टीका: - यो महापुरुषः 'दंसणावरणंतर' दर्शनावरणान्तकः- दर्शनावरणीयकर्मक्षकः दर्शनावरणस्य मध्यपदग्रहणे पूर्वापरपदग्रहणात् ज्ञानावरणीयदर्शना वरणीयान्तरायमोहनीयरूपघातिकर्मचतुष्टयस्य अन्तकः क्षपकः, अतएव 'ताई' त्रायी सदुपदेशदानेन प्राणिनां संसारोत्तारकत्वाद् रक्षकः, यद्वा 'तायी' इति छाया, तत्र तय धातोर्गत्यर्थत्वेन ज्ञानार्थत्वात् तयनं वायः, स विद्यते यस्यासौ सायी सम्यग्ज्ञानवान्, अतएव 'णायओ' ज्ञायकः उत्पादव्ययश्रीन्यात्मकपदार्थजातस्य द्रव्यक्षेत्रकालभावतो द्रव्यपर्यायस्वरूपतो वा ज्ञाता, यहा 'णायओ' इति नायकः यथावस्थितस्त्ररूपप्ररूपकत्वेन प्रणेता, एतादृशः सः 'जमतीय' यदतीतम् अतीतकालजातम्, भूतकालिकमित्यर्थः यत् 'पप्पन्नं' प्रत्युत्पन्नं वर्त्तमाने जायमार्न वर्त्तमानकालिकमित्यर्थः यच्च 'आगमिस्सं' आगमिष्यत् अनागतकाले भविष्यमाणम् भविष्यत्कालभावि इत्यर्थः एवं यत् त्रिकालसंभव जीवाजीवादि समस्वपदार्थजातं वर्त्तते 'तं सम्ब' तत्सर्वं 'मन्नई' मन्यते - मनुते - उत्पादादिरूपेण द्रव्य
४८६
.
टीकार्थ - यहां 'दंसणावरणंतर' इस मध्य के पद को ग्रहण करने से पहले और पीछे के पदों का ग्रहण हो जाता है । अतः अर्थ यह निकला कि जो ज्ञानावरण, दर्शनावरण, मोहनीय और अन्तराय इन घातिया चारकर्मों का अन्त करने वाला है, और इस कारण जो प्रायी अर्थात् सदुपदेश देकर प्राणियों को संसार से तारने वाला रक्षक है अथवा 'तायी' अर्थात् सम्यग्ज्ञानवान् है, उत्पाद व्यय और धौव्य रूप पदार्थों का द्रव्य क्षेत्र काल भाव से या द्रव्य और पर्याय रूप से ज्ञाता है या यथार्थ वस्तुस्वरूप का प्रतिपादक होने से प्रणेता है, ऐसा पुरुष हुए ४२वाथी
તેથી તેના
टीअर्थ - मडियां 'द'सणावरणतए' मा मध्यना पहने પહેલા ના અને પછીના પદ્મા નુ ગ્રહણ પણ થઈ જાય છે, અથ એ થશે કે-જે જ્ઞાનાવણુ, દનાવરણુ, મેાહનીય, અને અંતરય આ થાર ઘાતિયા કર્યાં ના 'ત કરવાવાળા છે, અને એ કારણે જેએ। ત્રાયી– ક્ષણુકરવાવાળા છે, અર્થાત્ સદુપદેશ આપીને પ્રાણિયાને સ’સારથી ત.વા. वाणा रक्ष४ हे अथवा 'ताई' अर्थात् सभ्य ज्ञानवान् छे, उत्पा અને ધ્રૌવ્ય રૂપ પદાર્થી ના દ્રવ્ય, ક્ષેત્ર, કાળ અને ભાવથી અથવા દ્રવ્ય અને પર્યાયરૂપથી જાણનારા છે. અથવા યથા વસ્તુ સ્વરૂપનું પ્રતિપાદન કરવાવાળા હાવાથી પ્રણેતા છે, એવા પુરૂષ ભૂતકાળ સ`ખધી, વર્તમાનકાળ સમધી
ન્યૂય