Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समर्थवोधिनी टीका प्र. श्रु. अ. १४ ग्रन्थस्वरूपनिरूपणम्
વૃદ્ધ
भूमविकारादिभिः प्रष्टुर्मनसि किञ्चिदपि पीडां नोत्पादयेत् (ण विहिंसंइज्जा) न विहिंस्यात् न तिरिस्कुर्यात्, तथा 'निरुद्धगं वावि' निरुद्धकं वापि अत्यार्थमपि (ण दीहइज्जा) न दीर्घयेत् - दीर्घवाक्येन न कथयेत् ॥ २३॥
टीका -- पुनरपि उपदेशविधिमाह - 'अणु गच्छमाणे' अनुगच्छन्, भाषां सत्य व्यवहाररूपामाश्रित्योपदेशं कुर्वती वचनं कचित् सूक्ष्मबुद्धया झटिति सम्यगेवाडवगच्छति । कचिन्मन्दाधिकारी 'विवाह' वितथम् - अन्यथैव - विपरीतमेव 'विजाणे' विजानीयात् आचार्याशयमनवगच्छन् सन्दमवित्वादन्यथैव प्रतिपद्येत तदा तं सम्यगर्थमवगच्छन्तं मन्दाधिकारिणम् ' तद्दा तहा' तथा तथा तेन तेन प्रकारेण हेतुदृष्टान्तादिकथनप्रकारेण - 'भो स्वं सम्यग्र नावगच्छसि ? पूर्खस्त्वं देवानां धियोऽसि, इत्यादि कर्कशाला पैरनिर्भर्त्सयन येन प्रकारेण स सम्यगच्छेन् मानिस न करे, भ्रूभङ्ग नेत्र विकारादि के द्वारा मष्टा के मन में थोडी भी पीडा पैदा न करे और उसको तिरस्कार न करे । तथा अल्पार्थ को भी लम्बे चौडे बडे वाक्यों से नहीं कहे ||२३||
टीकार्थ- पुनः उपदेश की विधि कहते हैं- सत्य भाषा और व्यव हार भाषा का आश्रय लेकर उपदेश करने वाले साधु के वचन, को कोई सूक्ष्म बुद्धि वाला होने से जल्दी ठीक ठीक समझ लेता है । कोई मन्दबुद्धि होने से विपरीत ही समझता है अर्थात् आचार्य के आशय को ठीक ठीक न समझ कर अन्यथा ही ग्रहण करता है । ऐसी स्थिति में जो मन्द हो और ठीक प्रकार से समझ न सकता हो उसकी इस प्रकार भर्त्सना 'तिरस्कार' न करे - 'अरे' तू समझता नहीं है, तू मूर्ख है, अज्ञानी है' इत्यादि । परन्तु जिस प्रकार वह ठीक ठीक समझ सके,
અપમાનિત ન કરે બ્રભંગ નેત્રના વિકારાદિ દ્વારા પૂછનારના મનમાં ઘેાડી પણ પીડા થાય તેમ ન કરે. અને તેના તિરસ્કાર પણ ન કરે. તથા અલ્પાથને પશુ લાંખા લાંમાં વાકચેથી ન કહે૫૨૩॥
ટીકા-ફીથી ઉપદેશની વિધિ ખતાવતાં કહે છે. સત્ય ભાષા અને વ્યવહાર ભાષાને આશ્રય લઇને ઉપદેશ કરવાવાળા સાધુના વચનને કાઇ સૂક્ષ્મ બુદ્ધિશાળી હાવાથી જલ્દીથી સારી રીતે સમજી લે છે, અને કઈ મન્દ બુદ્ધિવાળા હૉવાથી ઉલ્ટુ જ સમજે છે, અર્થાત્ ઉપદેશક આચાયના આશયને ખરોબર ન સમજતાં જૂદાજ પ્રકારથી તેને સમજે છે, આવી સ્થિતિમાં જે મન્દ હાય, અને સારી રીતે સમજી ન શકતા હોય, तेना गावी रीते तिरस्ार न रे रे तू' सभा नथी? तू भूर्ख छे, અજ્ઞાની છેા વિગેરે પ્રકારથી તેના તિરસ્કાર કરવા નહી, પર ંતુ જે રીતે
सू० ५९