Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
'समयार्थबोधिनी टीका प्र. श्रु. अ. १४ ग्रन्थस्वरूपनिरूपणम्
४७१
सम्यग्रूपेण 'अट्ठदसी' अर्थदर्शी गुरुसकाशादवधारितमर्थं द्रष्टुं शीलं यस्य सम्यगर्थदर्शी । एतादृशः 'आणाई' आज्ञया तीर्थकरादीनामाज्ञया- तीर्थकर प्रतिपादितशास्त्रानुसारेण 'सुद्ध' शुद्वम्-पूर्वापराविरुद्धतया निरवद्यम् । 'वयणं' वचनम् ' भिउ'जे' अभियुञ्जीत । एवं च एताशं वचनं प्रयुञ्जानः 'पावविवेगं ' पापविवेकम् - पूनासत्कारादिनिरपेक्षतया निर्दुष्टं वचनम् 'अभि ave' अभिसन्दध्यात् निष्टवचनं प्रयुञ्जीतेति यथाऽतिक्लिष्टोऽर्थः स्व. ल्पाक्षरेण नैत्र प्रकाशयितुं शक्यते, तत्रागतिकगठितया वम विस्तृतशब्देनाsपि बोधयेत् । तथा गुरुमुखाद् उपश्रुत्य सम्यगत्रधार्य वीर्थकराज्ञया विशुद्ध वचनं वदेत् । साधु पापा पापयो विवेकं कुर्वन् निर्दुष्टं शब्दं वदेदिति भावः २ || पुनरपि उपदेशविधि दर्शयति- 'अदा बुइबाइ' इत्यादि, मूलम् - अहा बुइयाई सुसिक्ख एज्जा जइज्ज या णाइवेलं वएज्जा । से दिडिमं दिट्टिण लूस एज्जा से जाणइ भासिउं तं समाहिं । २५। छाया - यथोक्तानि सुशिक्षेत यदेतच नादिवेलं वदेत् ।
दृष्टिमान् हर्टिन लूषयेत् स जानाति भाषितुं तं समाधिम् २५। तीर्थकरोपदिष्ट आगम के अनुसार शुद्ध पूर्वापर विरोध से रहित वचन का प्रयोग करे | इस प्रकार से वाक्य का प्रयोग करने वाला ही निर्दोष बच्चन का प्रयोक्ता होता है ।
भाव यह है कि जो अर्थ थोड़े अक्षरों से प्रकाशित न किया जा सकता हो, उसे प्रकाशित करने का अन्य कोई उपाय न होने पर विस्तृत शब्दों से भी समजावें । तथा गुरुमुख से धारण करके तीर्थ कर की आज्ञा के अनुसार विशुद्ध वचन बोले । साधु को पाप और अपाप का विवेक करके अबूषित वचन ही बोलना चाहिए ||२४||
ઉપદેશ કરેલ આગમ પ્રમાણે પૂર્વાપરના વિરોધ વિનાનાં શુદ્ધ વચનને પ્રયાગ કરે. આ રીતે વાયના પ્રત્યેાગ કરવાવાળા જ નિર્દોષ વચનને ઉપદેશક થાય છે. અર્થાત્ નિર્દેષિ ઉપદેશ આપી શકે છે.
આ કથનના ભાવાથ એ છે કે—જે અથ થાડા અક્ષરેાથી બતાવી ન શકાતા હાય તેને પ્રકાશિત કરવા ખીજે કંઇ ઉપાય ન હૈાય તે વિસ્તાર વાળા શબ્દોથી પણ તે સમઝવે. તથા ગુરૂ મુખથી ધારણ કરીને તી...કરની આજ્ઞા પ્રમાણે વિશુદ્ધે વચન મેલે સાધુએ પાપ અને પાપને વિવેક કરીને દોષ વિનાના નિરૃષિ વચના જ ખાલવા જોઈએ ૫૬૪૫