Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४८२
सूत्रकतासूत्र ऽध्ययनेन च सूत्रं प्रवचनं यस्य स शुद्धसूत्रः (च) च-तथा 'उवहाण' उपधानघान् सूत्राराधनार्थ तपश्चरणशीलः, तथा 'तत्थ तत्थ' तत्र तत्र 'धम्म धर्मम्-श्रुतः चारित्रलक्षणम् यः 'विदई विन्दते-सम्पग्रूपेण प्राप्नोति तत्र य आज्ञाग्राह्योऽर्थः स आज्ञयैव गृह्यते, हेतुकश्च हेतुद्वारेणैव गृह्यते । एतदहण सम्पन्नः 'आदेज्जवक्के' आदेयवाक्यः-ग्राह्यवाक्यो भवति तथा-'कुसले' कुशलो निपुणः, आगमप्रतिपा दने तदनुष्ठाने च 'वियत्ते' व्यक्त!-परिस्फुटः नासमीक्ष्यकारी यश्चैतद् गुणयुक्तः स: 'त' तं सर्वज्ञकथिनम् 'समाहि' समाधिम्-भावसमाधि ज्ञानादिकम् 'भासिउँ' भापितु-प्रतिपादयितुम् 'अरिहई' अर्हति योग्यो भवति नापरः कश्चिद् भावं समाधिपतिपादने समर्थों भवतीति । 'त्तिवेमि' इति ब्रवीमि इति-यथा भगः घन्मुवात् श्रुतं तथैव ब्रवीमि-कथयापि, इति जम्बूम्वामिनं पति मुधर्मस्वामिवाक्यम् ॥२७॥ इति श्री-विश्वविख्यात नगद्ल भादिपद भूपितबालब्रह्मचारि - 'जैनाचार्य' पूज्यश्री-घासीलालब तिविरचितायां श्री सूत्रकृताङ्गसूत्रस्य "समयार्थवोधिन्या.
ख्याया" व्याख्यया समलङ्कृतम् चतुर्दशमध्ययनं समाप्तम् ॥१४॥ शुद्ध अध्ययन और प्ररूपणा करता है, सूत्रार्थ के अध्ययन के लिए तपश्चरण करता है, आज्ञा द्वारा ग्राह्य अर्थ को आज्ञा से ही और हेतु द्वारा ग्राह्य अर्थ के हेतु से ही ग्रहण करता है, उसी के वचन ग्राह्य होते हैं, वही आगमों की व्याख्या करने में तथा अनुष्ठान में कुशल होता है। सोच विचार कर कार्य करनेवाला होता है। वही सर्वज्ञकथित ज्ञानादि स्वरूप भावलमाधि का प्रतिपादन करने के योग्य होता है। . ___ 'इति' शब्द अध्ययन की समाप्ति का सूचक है। सुधर्मास्वामी कहते हैं हे जम्बू ! जैसा मैंने भगवान तीर्थंकर के मुख से सुना है वैसा ही में तुम्हें कहता हूं ॥२७॥ પ્રરૂપણ કરે છે, સૂત્રાર્થના અધ્યયન માટે તપશ્ચરણ કરે છે, આજ્ઞા દ્વારા ગ્રાહ્ય અર્થને આજ્ઞાથી જ અને હેતુ દ્વારા ગ્રાહ્ય અર્થને હેતુથી જ ગ્રહણ કરે છે, તેઓનું વચન જ ગ્રાહ્ય હોય છે, અને એજ આગમની વ્યાખ્યા કરવામાં તથા અનુષ્ઠાનમાં કુશલ હોય છે. સમજી વિચારીને કાર્ય કરવા વાળા હોય છે, એ જ સર્વજ્ઞ કથિત જ્ઞાનાદિ સ્વરૂપ ભાવ સમ ધિનું પ્રતિપાદન કરવાને યોગ્ય હોય છે.
ઇતિ શબ્દ અધ્યયનની સમાપ્તિ સૂચક છે સુધર્માસ્વામી કહે છે કેહે જબૂ! જે પ્રમાણે મેં ભગવાન પાસેથી સાંભળેલ છે, એ જ પ્રમાણે આ હું તમને કહું છું. મેરા