Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
. २८२
सूत्रकृताङ्गसूत्रे
किश्च यत्किमपि दुःखं सुखं वा भवति तत्सर्वं जीवाः (सयं कर्ड) स्वयंकृतम् (दुक्खं दुःखं सुखं या अनुभवन्ति किन्तु (नकडे ) नान्यकृतम्, अन्येन ईश्वरकाळादिना कृतं नानुभवन्तीति । किन्तु नैतेषां कथनं युक्तियुक्तम्, यतस्तीर्थंकरगणधरादयः (विज्जाचरणं) विद्याचरणं -ज्ञानक्रिया हेतुकम् ( पमोक्खं ) ममोक्षं वदन्ति न तु केवलेन ज्ञानेन केवलया वा क्रियया मोक्षो भवतीति भावः ॥ ११ ॥
टीका- 'ते' ते 'समणा' श्रमणाः - शाक्यादयः 'य' च तथा 'माहणा' माना:- परतीर्थिका ब्राह्मणा क्रियावादिनः- ये क्रियया एव ज्ञाननिरपेक्षया तपः संयमाराधनलक्षणया एव मोक्षमिच्छिन्ति । ' एवं ' एवम् - इत्थम् 'अक्खति आख्यान्ति - प्रतिपादयन्ति । किमाख्यान्तीत्याह- 'लोगं' लोकम् - स्थावरजङ्गमात्मकम् 'समिच्च' समेत्य - स्वस्व कृतकर्मभोक्तृत्वेन ज्ञात्वा 'तहा तहा' तथा तथा - तेन तेन प्रकारेण यथा यथा क्रिया क्रियते तथा तथैव स्वर्गनरकादिरूपं फलं भवतीति कथयन्ति । किञ्च यश्किमपि सुखं दुःखं वा भवति तत्सर्वम् ' सयं कडं' स्वयमेव
सार ही फल होता है । वे यह भी कहते हैं कि दुःख स्वयंकृत है, परन्तु तीर्थकर गणधरों का कहना है कि ज्ञान और क्रिया से ही मोक्ष होता है ॥११॥
टीकार्थ - शाक्य आदि श्रमण और परतीर्थिक ब्राह्मण, जो क्रियावादी हैं, वे ज्ञाननिरपेक्ष अकेली तप एवं संघ की आराधनारूप क्रिया से ही मोक्ष मानते हैं । वे कहते हैं - यह स्थावर एवं जंगम जगत् अपने अपने किये कर्मों को भोगता है । जो जैसी क्रियाकरता है उसे वैसा ही स्वर्ग नरक आदि रूप फल प्राप्त होता है । तथा जो भी सुख या दुःख होता है, वह सब अपने ही द्वारा उपार्जित किया हुआ भोगा
મળે છે, તેએ એવું પણ કહે છે કે-દુખાતે પેાતાના જ પેદા કરેલ છે, અન્ય દ્વારા કરાયેલ નથી પરંતુ તીર્થંકર અને ગણુધાનું કથન છે કે-જ્ઞાન અને ક્રિયાથી જ મેાક્ષ થાય છે. ૫૧૧૫
ટીકા”—શાકય વિગેરે શ્રમણ અને પરતીર્થિક બ્રાહ્મણ કે જે ક્રિયા વાઢિયા છે, તેઓ જ્ઞાન શિવાય એકલા તપ અને સયમની આરાધના રૂપ ક્રિયાથી જ મેાક્ષ માને છે. તેઓ કહે છે કે આ સ્થાવર અને જંગમ જગત્ પાત પેાતાના કરેલ કર્માંને જ ભેળવે છે. જેએ જે રીતની ક્રિયા કરે છે, તેને એજ પ્રમાણે સ્વર્ગ, નરક વિગેરે રૂપ ફળ પ્રાપ્ત થાય છે. તથા જે કાંઈ સુખ અથવા દુઃખ થાય છે, તે બધુ જ પાતે પ્રાપ્ત કરેલ કર્મોના ફળ રૂપે