Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३९०
सूत्रकृत
॥ अथ ग्रन्थनामकं चतुर्दशमध्ययनमारभते ॥
गतं याथातथ्य नामकं त्रयोदशमध्ययनं सम्प्रति चतुर्दशं ग्रन्थनामकसध्यनं प्रारभ्यते । अस्य पूर्वाऽध्ययनेन अयमभिसम्बन्धः इतः पूर्वाऽध्ययने याथावध्यमिति सम्यक् चारित्रं मतिपादितम् । निर्मलचारित्रावाप्तिश्च ग्रन्थपरित्यागादेव संभवति । ग्रन्थ परित्यागश्च ग्रन्थज्ञानेन भवति । अनेन सम्बन्धेन आयातस्य अध्ययनस्येदसादिमं सूत्रम्
मूळम्-ग्रंथं विहाय हैह सिक्खमाणो उट्ठाय सुबंभचेरं वैसेज्जा । ओवार्यकारी विजयं सुसिक्खे जेछेये दिपमायं न कुज्जा ॥१॥ छाया - ग्रन्थं विहायेह शिक्षमाण, उत्थाय सुबह्मचर्ये वसेत् । अवपातकारी विनयं सुशिक्षेत्, यश्छेको विममादं न कुर्यात् ॥ १॥ चौदहवां अध्यधनका प्रारंभ
याथातथ्य नामक तेरहवां अध्ययन समाप्त हुआ । अप ग्रन्थ नामक चौदहवां अध्ययन का आरंभ किया जाता है । पूर्व अध्ययन के साथ इसका यह सम्बन्ध है पूर्व अध्ययन में सम्यक् चारित्र्यका प्रतिपादन किया गया है । किन्तु निर्मल चारित्र्य की प्राप्ति ग्रन्थ के त्याग से ही हो सकती है और ग्रन्थ का परिश्याग ग्रंथ को जानने से ही हो सकता है । इस सम्बन्ध से आया हुआ इस अध्ययन का यह प्रथम सूत्र है'गंधं विहाय' इत्यादि ।
शब्दार्थ - 'इह - इह' इस जिनशासन में संसार के स्वभाव को जाननेवाला कोई पुरुष 'गंथं - ग्रन्थम् ' बाह्याभ्यन्तर धनधान्य आदि ચૌદમાં અધ્યયનના પ્રારંભ
યાથાતથ્ય નામનું તેરમુ અધ્યયન સમાપ્ત થયું. હવે ગ્રન્થ નામનુ ચૌદમુ' અધ્યયન આર ́ભ કરવામાં આવે છે. પહેલાના તેરમા અધ્યયન સાથે આને એવા સબ’ધ છે કે-પહેલાના અધ્યયનમાં સમ્યક્ ચારિત્રનું પ્રતિપાદન કરવામાં આવ્યુ છે, પરતુ નિ`ળ ચારિત્રની પ્રાપ્તિ ગ્રન્થના ત્યાગથી જ થઈ શકે છે, અને ગ્રન્થને પરિત્યાગ ગ્રંથને જાણવાથી જ સ'ભવે છે. આ સખघथी आवेला मा अध्ययनतुं मा पडे सूत्र छे - 'गंथ विहाय' इत्याहि
शब्दार्थ' – 'इह - इद्द' मा જીનશાસનમાં સંસારના સ્વભાવને જાણવાबोध यु३ष 'गंव- ग्रन्थम्' मा भने साम्यन्तर धनधान्य विगेरे परि