Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३९८
सूत्रकृतशिस्त्र ___ अन्वयार्थ:-(एवंत) एवं तु-पूर्वोक्तपकारेण (अपुट्ठधम्म) अपुष्टधर्माणम् अपूर्ण श्रुतचारित्रधर्माणम् । 'सेहं पि' शैक्ष-शिष्यमपि नवदीक्षितम् (निस्सारिय) निस्सारितम्-पाखण्डिभिः प्रतायं गच्छान्निष्कासितम् (युसिम) वृषिमन्तं चारित्रवन्तं शिष्यम (मन्नमाणा) मन्यमाना (अणेगे) अनेके (पावधम्मा) पापधर्माणः-पाखण्डिनः परतीथिकाः (दियस्स) द्विजस्य-पक्षियः (भपत्तनायं) अपनजातम् -अनुत्पन्नपक्षम् स्वावासान्निस्मृतम् (छावं) शावम्-शिशुम् (ब) इत्र (हरेज्जा) हरेयु -नयेयुः ॥३॥
टीका-दार्टान्तिके योजयति-'एवं तु एवं तु-पूर्वोक्तमकारेण, तत्राऽपुष्टपक्षत्वम्, इ5 तु शब्द:-अपुष्टधमत्वमिति वैशिष्टयं दर्शयति-'अपुटधम्म' अपुष्टधर्माणम्-अपृष्टः-अपरिणतो धर्मः श्रुतचारित्राख्यो यस्य तं-धर्मस्य पूर्णसामग्रीरहितस् 'सेहंपि' शिष्यम्-नवदीक्षितं गच्छक्रियामनवगच्छन्तम् 'निस्साजातम्' पंख रहित 'छावंच शोवमिव' बच्चे के जैसे 'हरेयुः' हरण कर ले जाते है।३॥ ___अन्वयार्थ-पूर्वोक्त प्रकार से अपुष्ट श्रुतचारित्र धर्मवाले नवीन दीक्षित साधु शिष्य को समुदाय से बाहर निकाले हुए देख कर उसको अपने घश में मानते हुए अनेको पाखण्डी परतीर्थिक ठग कर अनुत्पन्न पांखवाले पक्षी के बच्चे के समान हर लेते है अर्थात् अपने अधीन पनाकर अपने मतमें फसाते हैं ॥३॥
टीकार्थ-उल्लिखित दृष्टान्त को दाष्टान्तिक के साथ घटित करते है। जैले पक्षी का बच्चा अपुष्ट पाखोंवाला होता है। उसी प्रकार यहां साधु अपुष्ट धर्मवाला होता है। अर्थात् उसमें शुनचारित्र धर्म सम्यक प्रकारले परिणत नहीं हो पाया है। वह गच्छ की क्रिया को समझ द्विजस्य' पक्षिना 'अपत्तजाय-अपनजातम्' ५in पिनाना 'छावंव-शाक्कमिव' यानी म 'हरेजा-हरेयुः' 80 से छे. ॥3॥
અન્વયાર્થ-પૂર્વોક્ત પ્રકારથી અપુષ્ટ કૃતચારિત્ર ધર્મવાળા નવ દીક્ષિત સાધુને સમુદાયથી બહાર નીકળેલ જોઈને તેને પિતાને વશ માનીને અનેક પાખંડી પરતીર્થિકે ઠગીને પાંખ ફૂટયા વિનાના પક્ષિના બચ્ચાની માફક તેને હરી લે છે. અર્થાત્ પિતાને વશ કરી પિતાના મતમાં ફસાવી લે છે !
ટીકાઈ–ઉપર બતાવેલા દૃષ્ટાન્તને દાબ્દન્તિક સાથે ઘટાડે છે. જેમ પક્ષિનું બચ્ચું અપુષ્ટ પાંખેવાળું હોય છે. એ જ પ્રમાણે અહિયાં સાધુ અપુષ્ટ ધર્મવાળે હેાય છે અર્થાત તેનામાં શ્રુતચરિત્ર ધર્મ સારી રીતે પરિત થયેલ નથી તે ગચ્છની ક્રિયાને સમજેલ નથી. એવા અપરિપકવ સાધુને