Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतानसूत्रे ___ अन्वयार्थः- (तेसु) तेषु-पूक्तेिषु स्वसमयपरसमयस्थिनेषु अधिक्षेप कारिषु (ण कुज्झे) न क्रुध्येत्-साधुः क्रोधं नैव कुर्यात् (ण य) न च नापि पन्च हेज्जा) प्रव्यथयेत् तथा वक्तारं न पीडछेत् (ण यावि) न चापि (किंची फसतं वएज्जा) निश्चित् परुप-श्रुतिकटुपचनं बदेल, किन्तु तदीयं वाक्यं श्रुत्वा (तहा करिस्संति पडिसुणेज्जा) तया करिष्यामि यथा भवानाह इत्येवं प्रतिशणुयात मिथ्यादुष्कृतं दत्वा असदाचरणाद् निवर्तत, अन ममैव (खु सेय) खलु श्रेय:कल्याणं वर्त्तने यन एनेपाम् (भयं) भयात् (पमा) प्रमादय् (ण कुजमा) न कुर्यात् किन्तु सदाचरणे मनो निदध्यात् ॥९॥ वचन को सुन करके 'तहा करिस्सति पडिसुणेज्जा- तथा करिष्यामि इति प्रतिशृणुयात्' मैं बैला ही करू पा इस प्रकार साधु निश्चय करे मिया दुष्कृत करके असदाचरण से निवर्तित हो जाये 'सेयं ख मेयंश्रेयः खलु भामेदं' और ऐल्लो समझे की इसमें मेरा ही कल्याण है 'परमार्य-प्रमादर' प्रमाद न कुज्जा -न कुर्यात् न करे ।।॥
___ अन्वयार्थ-उन पूर्वोक्त आक्षेप करने वाले स्वसिद्धान्त एवं पर सिद्धान्तमतावलम्बी पुरुषों के ऊपर साधु महात्मा क्रोध न करे और उन आक्षेप करनेवालों को पीड़ित भी न करे एवं उनके प्रति थोडे भी कटु शब्दों का प्रयोग न करे क्षिन्तु उनके बास्यों को सुनकर जैसा आप कहते हैं, वैसा ही करूगा यह कह कर मिथ्यादुष्कृत देकर असत् आचरण से निवृत्त हो जाय । इसमें सेरा ही कल्याण है क्योंकि इनके भय ने प्रमाद न कर सदाचरण में ही बल लगेगा ऐसा सोचे ॥८॥ प1२ पयन यु. ५२तु तेना क्यनने सभनीने 'तहा करिसंति पडिसुणेज्जा-तथा करिष्यामि इति प्रतिश्रुणुयात' वे सम ४ ४ही मी प्रमाणे साधु निश्चय ४२ मिथ्याहुन ने असहायरथी निवृत्त थ नय. 'सेयं खु मेय' यं खलु मभेद' मने मे समरे है मामा मा३१ श्रेय छे. 'पमाय-प्रमादम्' प्रभाह न कुज्जा-न अर्यात' न रे ॥
અન્વયા–એ પૂર્વોક્ત આક્ષેપ કરવાવાળા સિદ્ધાંત અને પરસિદ્ધાંત મતાવલ થી પુરૂ ઉપર સાધુએ ક્રોધ કરવો નહીં. અને એ આક્ષેપ કરવાવાળાને પીડિત પણ ન કરે. તથા તેઓ પ્રત્યે શેડો એ કટુ શબ્દને પ્રયોગ પણ ન કરે. પરંતુ તેઓના વચનો સાંભળીને “તમે જેમ કહે છે તેજ પ્રમાણે હવે હું કરીશ, આ રીતે કહીને મિથ્યા દુકૃત આપીને અસત્ આચરણથી નિવૃત્ત બની જાય આમ કરવાથી મારું જ કલ્યાણ છે. કેમ કે આ લેકોના ભયથી પ્રમાદ ન કરતાં સદાચરણમાં જ મન લાગશે તેમ વિચારે છેલા