Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
. समयार्थयोधिनी टीका प्र. श्रु. अ. १४ ग्रन्थस्वरूपनरूपणम्
४३१
ज्ञायते यथा रज्जुः सर्पभ्रान्त्या, किंशुकनिचयोऽग्न्याकारेणापीति । न च सर्वज्ञागमस्य क्वचिदपि विसंवादः अन्यथाऽसर्वज्ञत्वापत्तिपसङ्गादिति ॥ १३ ॥ मूलम् - उडूं अहेयं तिरियं दिसासु,
तैसा ये जे थावरा जेय पांणा ।
सैंया जैए तेसुं परिव्वैएज्जा,
संपऔसं अविकपैसाणे ॥१४॥
छाया - ऊर्ध्वमधस्तिग् दिशासु त्रसाथ ये स्थावरा ये च माणाः । सदा यतस्तेषु परिव्रजेद् मनाक् प्रद्वेषमविकम्पमानः ॥ १४॥
दिखने लगते हैं । किन्तु सर्वज्ञ का आगम कभी ऐसा विसंवादी नहीं होता। अगर वह विसंवादी हो जाय तो सर्वज्ञ प्रणीत ही नहीं हो सकता ॥ १३॥
गुरुकुल में वास तथा अभ्यासादि के द्वारा जिन भगवान् के वचन मर्म को जानने वाला शिष्य मूलोत्तर गुणों को अच्छी प्रकार जानता है । नमें मूलगुण को अधिकृत कर कहते हैं- उडू" इत्यादि ।
A
शब्दार्थ - 'उड्डु – ऊर्ध्वम्' उर्ध्व दिशा में, 'अहे अधः' अधोदिशामें 'तिरियं - तिर्यग' तिरछि 'दिसासु-दिशासु' दिशाओं में 'जे ये' ज़ो 'तसा - त्रसा:' तेज, वायु, आदि दीन्द्रिय जीव तथा 'जे-य-ये च' जो 'थावरा - स्थावराः' पृथ्वीकाय, जलकाय और वनस्पति काय सूक्ष्म, बादर 'पाणा - प्राणाः' प्राणी हैं 'तेसु तेषु' उन एकेन्द्रियादि जीवों में 'सया
રૂપમાં દેખાવા લાગે છે. પરંતુ સ`જ્ઞના આગમ આવા પ્રકારના વિસ ́વાદી હાતા નથી. જો તે વિસંવાદી થઈ જાય તે સર્વજ્ઞ પ્રણીતજ ન થઈ શકે ॥૧૩॥ ગુરૂકુળમાં વાસ તથા અભ્યાસ વિગેરેથી જીન ભગવાનના વચનના માઁને જાણુવાવાળા શિષ્ય મૂલેત્તર ગુણાને સારી રીતે જાહ્યું છે, તેમાં મૂળ गुथुने अधिकृत रीने हे छे – 'उड़ढ" हत्याहि
शम्दार्थ–'उहृदं-ऊर्ध्वम्' अध्वद्विशामां 'अहे - अधः' अधोदिशामा 'तिरियं -तिर्यगू' तिरछी 'दिसासु- दिशासु' हिशामां 'जे-ये' ? ‘तसा-त्रखा.' तैन्स, वायु विगेरे मे इन्द्रियवाजा लवो तथा 'जे य-ये च ? 'थावरा - स्थावराः ' पृथ्वीप्राय साहाय भने वनस्पतिठाय सूक्ष्म, महर 'पाणा - प्राणा' आशिया हे 'तेसु-ठेपु' मेोठेन्द्रिय विगेरे लवासां 'सया - सदा' सर्वाणमां 'जए