Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र.श्रु. अ. १४ ग्रन्थस्वरूपनिरूपणम्
४३७ ब्रुवाणो गुरुः सत्करणीयो भवति । तमुपदिशन्तं गुरुम् 'सोयकारी' श्रोत्रकारीआचार्योपदिष्टं श्रोत्रे-कणे कर्तुं तत्क्षणे एच धारयितुं शीलं यस्य सः। तथाआचार्याज्ञासंपादकः, 'पुढो' पृथक् पवेसे' स्वान्तःकरणे प्रवेशयेत्-व्यवस्थापयेत् । 'संखा' संख्याय-सम्यग्ज्ञात्वा, इमं वक्ष्यमाणम् 'केवलियं' कैवलिकम्-केलिना । संजातं-केवलज्ञानेन कथितम् । 'समाहि' समाधिम्-सम्यग्ज्ञानादिकं स्वहृदये व्यवस्थापयेदिति ॥१५॥ मूलम्-अस्सि सुठिच्चा तिविहेण तायी,
एएसु या संतिनिरोहमाहुँ । 'ते एवमक्खंति तिलोगदंसी,
___ण भुज्ज मेयंतु पमायसंगं ॥१६॥ छाया-अस्मिन् मुस्थाय त्रिविधेन बायी, एतेषु च शान्तिनिरोधमाहुः ।
त एवमाचक्षते त्रिलोकदर्शिनो, न भूयो यन्तु प्रमादसङ्गम् ॥१६॥ होते हैं। मोक्ष गमन के योग्य भव्य जीव के या वीतरोग के वृत्तको अर्थात् आगम को या आचार को निरूपण करने वाला गुरु सत्कार करने योग्य होता है। तत्त्व का उपदेश करनेवाले गुरु के उपदेश को कानों में धारण करना चाहिए। अर्थात् सावधानी के साथ श्रवण कर के तदनुसार व्यवहार करना चाहिए। उसे अन्तरतर में प्रवेश कराना चाहिए। तथा आगे कही जाने वाली केवली भगवान् के द्वारा कथित समाधि सम्यग्ज्ञानादि को भी हृद्य में धारण करना चाहिए ॥१५॥ 'अस्सि सुठिच्चा' इत्यादि।
शब्दार्थ – 'अस्सि-अस्मिन्' गुरुके उपदेश वचनमें 'सुठिच्चाવાને ચગ્ય હોય છે. મેક્ષ ગમનને ગ્ય ભવ્ય જીના અથવા વીતરાગના વૃત્તને અર્થાત્ આગમને અથવા આચારને કહેવાવાળા ગુરૂ સત્કાર કરવાને
ગ્ય હોય છે. તત્વને ઉપદેશ કરવા વાળા ગુરૂના ઉપદેશને કાનમાં ધારણ કરે જોઈએ, અર્થાત્ સાવધાનતા પૂર્વક સાંભળીને તે પ્રમાણે વ્યવહાર કરવું જોઈએ તથા આગળ કહેવામાં આવનારી કેવલી ભગવાન્ દ્વારા કહે વામાં આવેલ સમાધિ સમ્યક જ્ઞાન વિગેરેને પણ હૃદયમાં ધારણ કરી લેવી જોઈએ. ૧પ
अस्सिं सुठिच्चा' त्या Awell-'अस्सि-अस्मिन्' Y३॥ ५४॥ वयनमा 'सुठिच्चा सुस्थाय'