Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. शु. अ. १४ ग्रन्थस्वरूपनिरूपणम्
४४७
एवं ते यथावस्थितं धर्मं प्रतिपादयन्तः स्वपरवारका भवन्तीति गुरुकुले निवसन् सदुद्धया धर्मं ज्ञात्वा तमेवाऽन्येभ्य उपदिशेत् । एतादृशः पूर्वसचितं कर्म विनाशयति, स हि स्वं परं च कर्मजाला व्यावर्त्तयति ॥ १८ ॥ मूलम् - णो छायए णोऽत्रिय सजा,
माणं ण सेवेज्ज पेगासणं च ।
1
णयविपन्ने परिहास कुंज्जा,
याऽऽसियावाय वियाँगरेजा ॥ १९ ॥
छाया - नो छादवेन्नापि च लूषयेद् मानं न सेवेत प्रकाशनं च । न चापि प्राज्ञः परिहास कुर्याः न चाप्याशीर्वादं व्यावृणीयात् ॥ १९ ॥ विचार करके वह उत्तर देवें या किसीने कोई प्रश्न पूछा हो तो उस प्रश्न पर भली भांति विचार करके फिर उत्तर देवें ।
इस प्रकार का आचरण करनेवाला यथावस्थित धर्म की प्ररूपणा करते हुए स्व और पर को तारने वाले होते हैं ।
आशय यह है कि गुरुकुल में निवास करने वाला मुनि अपनी बुद्धि से धर्म को जान कर दूसरों को उपदेश देता है । ऐसा पुरुष त्रिकालदर्शी होकर पूर्व मंचित कर्म का क्षय करता है । अपने को तथा दूसरों को कर्म जाल से छुड़ाता है ॥ १८ ॥
असंयत साधु का धर्मोपदेश प्रकार कहते हैं - णो छायए' इत्यादि । शब्दार्थ - ' पन्ने - प्राज्ञः' सर्वतश्वको जानने वाला साधु 'णो छायए અથવા કાઇએ કઈ પ્રશ્ન પૂછેલ હાય, તા એ પ્રશ્ન પર સારી રીતે વિચાર કરીને તે પછી તેના ઉત્તર આપે
આ પ્રકારથી તેએ યથાવસ્થિત ધર્મની પ્રરૂપણા કરતાં સ્વ અને પરને તારવાવાળા હાય છે.
કહેવાના આશય એ છે કે—ગુરૂકુળમાં નિવાસ કરવાવાળા મુનિ પાતાની બુદ્ધિથી ધમને જાણીને ખીજાઓને ઉપદેશ આપે છે, એવા પુરૂષ ત્રિક.ળદર્શિ થઇને પૂર્વ સંચિત કર્મના ક્ષય કરે છે. પેાતાને તથા ખીજાને કમ જાળથી छे'डावे छे, ||१८||
હવે સયત સાધુતા ધર્મોપદેશના પ્રકાર ખતાવે છે.
'जो छायए' त्याहि
शब्दार्थ' - ' पन्ने प्राज्ञ. ' समस्त तत्वने लघुवावाजा साधु 'णो छायए-नो