Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. १४ ग्रन्थस्वरूपनिरूपणम् ४५७ सत्यमपि कथनं पापोत्पादककटुफलजनकं चेति ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेत् । तथा-'णो तुच्छए' नो तुच्छो भवेत् स्वतः फमप्यर्थविशेष ज्ञात्वा, यद्वा राजादितः पूजासत्कारादिकं सनबाप्त कथमपि नो मदं कुर्यात् । तथा-'यो य न च 'विकत्थइज्जा' विकत्ययेत-आत्मश्लाघां न कुर्यात् । अथवा यदि कोऽपि कमप्यर्थ नावगच्छेत् , तदा तस्य विकत्थनम्-अपमानं न कुर्यात् । तथा 'अणाइछे' धर्मकथावत्सरे अनाकुलो भवेत् यद्वा 'अणाइले' अनाविल:अव्यग्रचित्तो भवेत् , धर्मकथादिना लोकरञ्जनं कृत्वा लामं सस्कारादिकं च न वान्छेत् । तथा-'अकसाई' अपायी-कपाय:-क्रोधादिम्तद्रहितः, अपायी भवेदिति ॥२१॥ मूलम्-लंकेजयाऽसंक्तिभाव मिक्खू,
विभज्जवायं च वियागरेजा। भासाद्यं धमलमुट्टितेहिं विधांगरेज्जा समया सुपन्ने ॥२२॥ छाया-शकेत चाऽशङ्कितभावो भिक्षुः, विभज्यवाद च व्यागृणीयात् ।
भाषाद्वयं धर्मसमुत्थितै, यागृणीयात् समतया सुप्रज्ञः ॥२२॥ ज्ञाने पापजनक और कटुस फल को देनेवाला जानकर प्रत्याख्यान परिज्ञा से त्याग है, साधु तुच्छ न बने। किसी अर्थविशेष को जानकर अथवा राजा आदि से सत्कार सन्मान प्राप्त करके किसी भी प्रकार का मद न करे, अपनी प्रशंसा न करे, अधवा कोई किसी बात को यदि न समझ पाये तो उसका अपमान न करे, धर्मकथा आदि के अवसर पर निराकुल रहे अथवा धर्मकथा आदिके द्वारा लोकरंजन करके सत्कार आदि की वांछा न करे और क्रोध आदि कषायों से रहित हो ॥२१॥ આપનારા સમજીને પ્રત્યાખ્યાન પરિણાથી તેને ત્યાગ કરી દે. સાધુ તુચ્છ ન બને. કેઈ અર્થ વિશેષને જાણીને અથવા રાજા વિગેરેથી અવસરે સત્કાર સન્માન પ્રાપ્ત કરીને કોઈ પણ પ્રકારથી મદ ન કરે. પિતાની પ્રશંસા ન કરે. અથવા કેઈની કઈ પણ વાતને કદાચ ન સમજે તે તેનું અપમાન ન કરે, ધર્મક વિગેરેના અવસરે. વ્યાકુળ ન બને અથવા ધર્મકથા વિગેરે દ્વારા લકરંજન કરીને સત્કાર વિગેરેની ઈરછા ન કરે, અને ક્રોધ વિગેરે કષાયોથી રહિત બને ૨૧