Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. शु. अ. १४ ग्रन्थस्वरूपनिरूपणम्
૨૨૭
हरेयु:-नयेयुः - विनिगतयेयुरिति । चथाऽनुत्पन्नपक्षं पक्षिणो वाले नीडं विहाय स्वतः परिभ्रन्तं वावाद वियुक्त का ढङ्कादयोऽश्नन्ति, एवमेत्र एकाकिनं पृथग्भूय विहरन्तं साधुमपि पर्द्धि कदाचित्परतीर्थिकाः स्वमतं ग्राहयितुं हरेयुरिति भावः ॥ २ ॥
मूलम् - एवं तु संहं पि अधम्मं निस्तारियं बुसिमं श्रन्नमाणा । दियस्त छायं व अपचनार्थ हेरितु पांवधम्मा अंगे ॥३॥
छाया - एवं तु शैक्षमध्यपुष्टवपणिं, निस्तारितं वयं मन्यमानाः । द्विजस्य शामिवाऽपत्रजातं हरेयुः पापधर्माणोऽनेके ॥३॥
घूमते देख हिंसक पक्षी हरण कर ले जाते हैं और मार डालते हैं । इसी प्रकार गच्छ से अलग होकर एकाकी विचरण करनेवाले अपरिपक्व वृद्धि साधु को देखकर अन्यतीर्थिक अपने मत में दीक्षित करने के लिए हर लेते हैं ||२॥
' एवं तु खेहं पि' इत्यादि ।
शब्दार्थ - ' एवं तु एवं तु' पूर्वोक्त प्रकार से 'अधर्म-अपुष्ट धर्माणम् श्रुतचारित्र धर्म में निपुण न होने वाले ' सेपि - शिष्यमपि' नव दीक्षित शिष्यको भी 'निस्सारिय - निस्तारितम्' गच्छसे निकले हुए देखकर 'सिमं वयम्' अपने अधीन 'मन्नमाणा - मन्यमानाः ' समझते हुए 'अणे - अनेको बहुत से 'पावनम्मा-पापधर्माण:' पाखust ऐसे परतीर्थिक 'दिवस-द्विजस्य' पक्षी के 'अपन्तजायं - अपन
ક્રૂતુ જોઈને હિંસક પક્ષી તેને પકડીને લઈ જાય છે, અને મારી નાખે છે. એજ પ્રમાણે ગચ્છથી જુદા પડીને એકલા વિચરણ (વિહાર) કરવાવાળા અપરિપકવ બુદ્ધિવાળા સાધુને જોઇને અન્ય મતવાળાએ પેાતાના મતમાં લઈ જવા માટે તેનુ હરણ કરે છે. અર્થાત્ તેને ફસાવીને લઈ જાય છે. રા
'एव तु से पि' त्याहि
शब्दार्थ –'एव तु एव तु' पूर्वोक्त अरे 'अदुधम्मं - अपुष्टधर्माणम्' श्रुत चारित्र धर्मभां निपुणु न थवावाजा 'सेहंपि - शिष्यमनि' नवीन दीक्षा धार रेस शिष्यने या 'निस्सारियं - निस्सारितम्' गछनी महार निपुणेसो लेने 'पुसिमं- वश्यम्' पोताने खाधीन 'मन्नमाणा - मन्यमाना" मानवात्राला 'अणेगेअनेके' म पात्रधम्मा- पापधर्माण:' यामडी मेवा भरतीर्थि। 'दियरस -