Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थयोधिनी टीका प्र. श्रु. अ. १४ ग्रन्थस्वरूपनिरूपणम्
३९९ रिय' निस्सारितम्-पाग्वण्डिमिः प्रतार्य निष्कासितं स्वगच्छतः स्वयमेव नि: मृतं वा तम् अवलोक्य 'सिम' संयमयुक्तम् 'मन्नमाणा' मन्यमानाः 'अणेगे' अनेके 'पाधल्या' पापधर्माणः-पाखण्डिनः परतीथिकाः स्वकुटुम्बिनो वा प्रतारयन्ति प्रतार्य मार्गाच्यावयन्ति । कमिव 'अपत्नजायं' अपनजातस् 'छावं' शावम् 'च' इन कस्य-'दियरस' द्विजस्य-पक्षिणः, अपनजातं पक्षिशिशुभित्र शिष्यम् 'हरिसु' हरेयुः ते परतीथिका अपुष्टधर्माणं, यथा पक्षरहितं पक्षिशिशु मांसभक्षकाः पक्षिणो हरन्ति, एवं निर्वले शिष्यं स्वगच्छाद्विनिर्गतं यथा तथा वा तमेकाकिनं परतीथिकाः स्वकुटुम्बिनो वा नयेयुः, पूर्व चाटुवचनै व्यामोह पश्चान्मार्गाद्भ्रष्टं कुर्वन्तीति स्मुदितार्थः ॥३॥
एकाशीभूय विहरतः साधोरने के दोषाः संभवन्ति, अतः सदैव गुरुकुले चासो विधेय इति दर्शयति सूत्रकारः 'ओसाणं' इत्यादि । मूळम्-ओसाणमिच्छे अणुए समाहि अणोसिए करेइणचा। ओभासमाणे विर्यस्स वित्त
__णे णिकसे बहियों आसुपन्ने ॥४॥ छाया-अवसानमिच्छेन्मनुजः समाधि, मनुषितोनान्तकर इति ज्ञात्वा ।
अवभासयन द्रव्यस्य वृत्तं, न निष्कसेन्दहिराशुप्रज्ञः ॥४|| नहीं पाया है। ऐसे अपरिपक्व साधु को गच्छ से गुरुवर्ग द्वारा निकाला हुआ या स्वयं निकला हुआ देख कर अपने हाथ आया जान फर, अनेक पापधर्मी पाखण्डी परतीर्षिक या उसके कुटुम्बी जन प्रलो भन देकर मार्ग से भ्रष्ट कर देते हैं । ठीक उसी प्रकार जैसे विना पाखों के पक्षी शावक को ढंक आदि मांस भक्षी पक्षी हरण कर लेते हैं।
एकाकी होकर विचरण करने वाले साधु को अनेक दोष उत्पन्न होते हैं । अतएव सदैव गुरुकुल में निवास करना चाहिए । यह सूत्र. ગચ્છથી ગુરૂવર્ગ દ્વારા બહાર કહાડેલ અથવા સ્વયં બહાર નીકળે જોઈને પિતાના હાથમાં આવેલ સમજીને અનેક પાપ ધર્મ પાખંડી પરતીથિક અથવા તેના કુટુમ્બી ભાવીને માર્ગથી ભ્રષ્ટ કરે છે. જેમકે પાંખ વિનાના પક્ષીના બચ્ચાને ઠંક કંક વિગેરે માંસ ખાનારા પક્ષી હરણ કરીને લઈ જાય છે. પાકા
એકલા થઈને વિહાર કરવાવાળા સાધુને અનેક દોષે ઉત્પન્ન થાય છે. તેથી સદા ગુરૂકુળમાં જ વાસ કરે જોઈએ, તે બતાવવા સૂત્રકાર કહે છે