Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
'४९
समयार्थबोधिनी टीका प्र.श्रु. अ. १४ ग्रन्थस्वरूपनिरूपणम् 'मध्यस्थो भवेत् । तथा निद्रादिपमादं परित्यजन् यदि कुत्रचित् संशयः समुत्पर्धेत तदा गुरुनाक्येन ताशसंशवादिकम् अतिक्रामेल् इति भावः ॥६॥
किञ्च गुरुकुले वासं कुर्वता यदि केनचित्साधुना कुत्रचित्स्खलिताय कस्मचित् सदुपदेशो दीयेत, तदा तबाऽऽत्मनोऽपनानमिति कृत्या न अपमानमभिमन्येत, इति भावं दर्शयति-'डहरेण' इत्यादि। मूलम्-डहरेण बुडणऽणुसालिए उ राइमिएणावि लसव्वएणं।
लस्संतपंथिरतो णाभिगच्छे गितएवावि अपारए लो। छाया-दहरेण द्धनाऽनुशासितस्तु, रानिकेनाऽपि समन्त्र नेन !
सम्यक्तया स्थिरतोनाभिपरछे। नीयमानो वाप्यपाणः सः ।७। कदाचित् फिली विषय में संशघ उत्पन्न हो तो शुरु की आज्ञा से उस संशय को दूर करे । ॥६॥ ___ गुरुकुल में निवास करने वाले साधु की नहीं रखलना हो जाय
और दूसरा कोई साधु उले सदुपदेश दे तो वह अपना अपमान न 'समझे। यह भाव यहाँ दिखलाते है-डहरेण' इत्यादि।
शब्दार्थ-'डहरेण-दहरेण' अपने से छोटि अवस्था बाले के द्वारा अथवा' बुड्ढेण-वृद्धेिन' पडि अवस्थाबाले के द्वारा 'राहणिएणावि-रत्ना' धिकेनापि दीक्षापर्यायसे अपनेसे ज्येष्ठ के द्वारा अथवा 'समव्वएणे -समवयसा दीक्षापर्यायसे अथवा शास्त्राभ्याससे अथवा वयसे समान के द्वारा 'अणुलालिए उ-अनुशासितस्तु' किसी प्रकार प्रमाद होने पर प्रतियोधित करले पर 'लमंतयं-सम्यक्तथा' सम्घक प्रकार 'शिरतोત્યાગ કરે. કદાચ કોઈ વિષયમાં સંશય ઉત્પન્ન થાય તે ગુરૂની આજ્ઞાથી તે संशयने २ ४२. ॥६॥
ગુરૂકુળમાં નિવાસ કરવાવાળા સાધુની ક્યાંક ખૂલના થઈ ન જાય અને બીજે કઈ સાધુ તેને સદુપદેશ આપે તે તેને પિતાનું અપમાન ન સમ, ते माप माडियां सतावतi ४९ छे-- डहरेण' त्याहि.
शा-'डहरेण-दहरेण' पोतानाथी नानी भरवाणा द्वारा अथवा ''बुड्ढेण-वृद्धेन' मारी भरवा द्वारा 'राइणिएणावि-रत्नाधिकेनापि' दीक्षा या. यथा पातानाथी मोटी २१॥ २॥ अथवा 'समव्वएणं-समवयमा' दीक्षा પર્યાયથી અથવા તે શાસ્ત્રાભ્યાસથી અથવા ઉમરથી બરાબરીયા દ્વારા “અgसासिए उ-अनुशासितस्तु' प्रभाह थाय त्यारे प्रतिधित ४२वा छता 'समंतयं-सम्यकूतया' सारी रीत 'थिरतो-स्थिरतः' सयभना परिपालनमा
सु० ५२