Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मयार्थबोधिनी टीका प्र. श्रुं. अ. १४ ग्रन्थस्वरूपनिरूपणम्
३९५
अन्यवार्थ : - ( जहा ) तथा - येन प्रकारेण (अवत्तजातं ) अपत्रजातम् - अनुस्पन्नपक्षम् (सावासगा ) स्वावासका स्वार ( पविउं) प्लवितुम् - उत्प्रेतितुम् (मन्नमार्ण) मन्यमानम्, परन्तु उत्पतितुम् (अचाइय) अशक्नुवन्तम् (तं तरु)
तरुणम् आत्मानं मन्यमानं तं बालम् ( दियापोतं) द्विजपोतं पक्षिशिशुम् (अपत्तजातं ) अपत्रजातम् - पक्षरहितम् अतएव ( अव्वतगमं) अव्यक्तगमम् उड्डीय गन्तुमसमर्थ ज्ञात्वा (ढकाइ) ढङ्कादयो मांसाभिरुवयः पक्षिणः (हरेज्जा) हरेयुः - कच्चा उत्थाप्य नयेयुः व्यापादयेयुरितिभावः । यथाऽजातपक्षं पक्षि मन्यमानम्' इच्छा करता हुआ उडने में 'अचाइयं - अशक्नुवन्तम्' अशक्तिवाला होता है ऐसा ही 'तं तरुणं तं तरुणम्' अपने को तरुण माननेवाला उस बाल अज्ञानी को 'अपत्तजातं - अपत्र जातम्' पंखरहित ऐसे 'दियापोतं - द्विजपोतम्' पक्षि शिशु कि जो 'अव्वत्तगमं - अव्यक्तगमम्' उडकर जाने में असमर्थ है ऐसे पक्षिशावकको 'ढंकाइ - ढङ्कादयः'
आदि मांसाहारी पक्षी 'हरेज्जा - हरेयुः' हर लेते हैं अर्थात् मार डालते हैं ||२||
अन्वयार्थ - जिस प्रकार अनुत्पन्न पांखवाले पक्षी के बच्चे जो कि अपने घोंसले से उड़ना चाहता है । किन्तु पांख न होने से उड कर जाने में असमर्थ है। ऐसे अपने को तरुण आनने वाले पांख रहित पक्षी के शिशु को ढङ्क वगैरह मांस भक्षक पक्षी मार डालते हैं । अर्थात् नन्हें पक्षी के शावक (बच्चे) जो कि घोंसला छोडकर इधर उधर भटकता रहता है । उसको मांस खानेवाले ढङ्क वगैरह वडे घातकी पक्षी
परंतु उडवामां 'अचाइय' - अशक्नुवन्तम्' सशक्त होय छे सेवा 'तं तरुण-सं 'चरुणम्' घोताने त३थ् मानवावाणा मे जास-अज्ञानीने 'अपत्तजात' - अपत्रजातम्' यांग विनाना सेवा 'दियापोत- द्विजपोतम्' पक्षिना सम्नी भे 'अव्वत्तगमं - अव्यक्तगमम्' उडीने श्वामां असमर्थ छे, सेवा पक्षिना मभ्याने 'ढ काइ - ढङ्कादयः' ८४ विगेरे मांसाहारी पक्षी 'हरेज्जा - हरेयु ' डरी से छे. અર્થાત્ મારી નાખે છે. ારા
ન
અન્વયા—જે પ્રમાણે જેની ાખ માની નથી તેવુ' પક્ષીનુ` ખચ્ચું કે જે પેાતાના માળામાંથી ઉડવા ઈચ્છે છે. પરતુ પાંખ ન હાવાથી ઉડીને બહાર જવા શક્તિમાત્ નથી એવા અને પાત ને તરૂણ માનવાવાળા પાંખ વિનાના પક્ષીના બચ્ચાને ઢંક વિગેરે માસશક્ષક પશ્ચિયા મારી નાખે છે. અર્થાત્ નાના પક્ષિના બચ્ચાને કે જે માળેા છેડીને આમ તેમ ભટકે છે, તેને માંસભક્ષક પક્ષિઓ જબર જસ્તીથી મારીને ખાઈ જાય છે. એજ પ્રમાણે એકલાર્જ-સમ્રુ