Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतसूत्रे शात्रकं नीडं विहाय इतस्ततः परिभ्रमन्त मांसभक्षका ढङ्कादयो वलाद् नीत्वा भक्षयन्ति तथैव एकाकिनं पृथग्भूय विहरन्तं साधुमपि अपरिपकबुद्धिं परतीर्थिकाः स्वमतं ग्राहयितुं हरेयुरिति भावः ॥ २ ॥
PS
टीका- 'जदा' यथा येन प्रकारेण 'दियापोतं ' द्विजपोतम्-पक्षिशिशुम् 'अपत्तजातं ' अपत्रजातं पतन्ति गच्छन्ति येन तत् पत्रम् - पत्रम् न जातं (यस्य सोsपत्र जातः, तम् 'सावासगा' स्वावासकात् - स्वीयनीडात् 'पचिडं' प्ल वितुम् - उत्पतितुम् 'मन्नामाणं' मन्ययानम् - इतोऽहमुडीयाऽन्यत्र गमिष्यामीति कृत्वोत्प्लुतम्, परन्तु उत्पतितुम् 'अचाइये ' अशक्नुवन्तम् 'तरुणं' तरुणम् - चालम् 'अपत्तजात' अपत्रजातं - पक्षरहितं पक्षिशावकं ज्ञावा 'ढका' ढङ्कादयो मांसा ऽभिरुचः पक्षिणः 'अवत्तगर्म' अव्यक्तगमम् - उड्डीय गन्तुमसमर्थम् 'हरेज्जा' - जबरदस्ती मारकर खा जाते हैं । वैसे ही समुदाय से अलग होकर 'विहार करनेवाले अपरिपक्व बुद्धि साधु को भी दूसरे तीर्षिक अन्य 'मतावलम्बी अपने मत को स्वीकार करानेके लिये हर कर ले जाते हैं ॥ २॥
टोकार्थ - जिसके पंख उगे नहीं है ऐसा कोई पक्षी का बच्चा अपने घोंसले से बाहर उड़ने की इच्छा करता है, वह सोचता है कि मैं यहां से उड़कर अन्यत्र जाऊंगा । किन्तु वह उडले में असमर्थ हो जाता है और ढंक आदि पक्षी उसे बिना पांखों का पक्षी का बच्चा , सेमल कर हरण कर लेते हैं और मार डालते हैं ।
1
यह है कि कोई पक्षी का बच्चा, जिसके अभी तक पंख नहीं उगे हैं। अपने घोंसले से बाहर निकल कर उडना चाहता है, पर वह पांखों के अभाव में उड नहीं सकना । उसे इधर-उधर अकेला
દાયથી અલગ થઈને વિહાર કરવાવાળા અપરિપકવ બુદ્ધિવાળા સાધુને પણુ અન્યતીર્થિક પેાતાના મતને સ્વીકાર કરાવવા માટે હરીને લઈ જાય છે. રા
ટીકા”—જેની પાંખ ઉગી નથી, એવું કાઈ પક્ષીનું અચ્ચુ પેાતાના માળાથી બહાર ઉડવાની ઇચ્છા કરે છે, અને તે વિચારે કે હું અહિંથી ઉડીને ખીજે જઈશ. પરંતુ ઉડવામાં અસમર્થ થાય છે. અને ઢક કક વિગેરે હિંસક પક્ષિઓ તેના પાંખ વગરનું સમજીને તેને પકડીને લઈ જાય छे, अर्थात् भारी नाचे छे.
על
કહેવાનું તાત્પ એ છે કે——કેાઈ પક્ષીનું ખચ્ચું' કે જેને પાંખ ઉગી ન હાય, એવું તે પેાતાના માળામાંથી બહાર નીકળીને ઉડવાની ઇચ્છા કરે છે, પર’તુ તે પાંખાના અભાવને લીધે ઉડી શકતુ' નથી. તેને આમ તેમ એકલું