Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रता सूत्रे पाटीका 'आहत्तहीये' याथातथ्यम्, यथा तथा भावो याथातथ्यम् 'बुज्झि(वनंति तिउट्टेज्जा' इति प्रथमगाथानारभ्य 'आहत्तहीयं इति पर्यन्तं याथातथ्येन
समयपरसमयादिकम् 'समुपेहमाणे' समुत्प्रेक्षमाणः- पर्यालोचयन् पुत्रमतिrant aiserer 'सव्येहि' सर्वेषु 'पाणेहिं' प्राणिपु-स्थावरजङ्गमेषु सूक्ष्मबादरमभेदभिन्नेषु 'दंड' दण्डम् दण्डयन्ते मर्यन्ते प्राणिनो येन स दण्ड:प्राणातिपातादिकं तम् 'णिहाय' निहाय - परित्यज्य संप्राप्तेऽपि प्राणनाशे याव जीवदयाधर्मं न स्यजेत् 'जीवियं' जीवितं - जीवनम् - असंयमजीवितं स्थावरजङ्गमोपमर्दनलक्षणं दीर्घायुष्कं वा नाऽमिलपेत् । परान् व्यापाद्य स्वजीवनमपि नाभिलषेत् । तथा-'णो मरणादिकखी' नो मरणाभिकाङ्क्षी परीषहोपसर्गेषु समाप्तेष्वपि जलानलसंपाताऽऽपादितजन्तूपमर्देन स्वकीयं मरणमपि नाभिकाइक्षेत् 'वलयाविमुक्ते' वलयाद्विमुक्तः, बलयेन मायादिना मोहनीय कर्मणा विशेषेण मुक्तः
टीकार्थ - यथार्थ वस्तु स्वरूप को अर्थात् 'बुज्झेज तिउज्जा' इस प्रथम गाथा से लेकर 'आहतहिये' इस पद पर्यन्त भली भांति समझ करें, स्वसमय और परसमय आदि का विचार करता हुआ तथा सूत्र प्रतिपादित अर्थ का अभ्यास करता हुआ समस्त स्थावर जंगम, सूक्ष्म बादर आदि प्राणियों के दंड- प्राणातिपात आदि को त्याग दे । प्राणनाश का अवसर आजाने पर भी जीवन पर्यन्त दयाधर्म को न त्यागे । । स स्थावर प्राणियों की हिंसा आदि रूप असंयममय जीवन की अथवा दीर्घ आयु की अभिलाषा न करे। दूसरों का घात करके अपने जीवन की कामना न करे । घोर परीपह अथवा उपसर्ग उपस्थित होने पर भी जल या अग्नि में गिर कर या हिंसक प्राणी से अपना घात करवा कर अपने मरण की अभिलाषा न करे । वलय से अर्थात् माया से या
-
4
टीअर्थ - यथार्थ वस्तु स्वपने अर्थात् 'बुज्जेज्जा तिउट्टेज्जा' मा पडेली गाथाथी ने 'आहत्तहीय' यह पर्यन्त सारी रीते समने स्वसमय અને પરસમય વિગેરેના વિચાર કરતાં થકા તથા સૂત્રમાં પ્રતિપાદન કરેલ અર્થના અભ્યાસ કરતા થકા સઘળા સ્થાવર જંગમ, સૂક્ષ્મ ખાતર વિગેરે પ્રાણિયાના દંડ પ્રાણાતિપાત વિગેરેના ત્યાગ કરે પ્રાણુ નાશના અવસર આવી જાય તે પણુ જીવન પન્ત યાધના ત્યાગ ન કરે ત્રસ, સ્થાવર પ્રાણિચાની હિંસા વિગેરે રૂપ અસયમમય જીવનની અથવા લાંબા આયુષ્યની અભિલાષા
ન કરે. ખીજાઓને ઘાત કરીને પેાતાના જીવનની કામના ન કરે, ઘાર પરી
'
12
હે અથવા ઉપસર્ગ ઉપસ્થિત થાય તે પણ પાણી અથવા અગ્નિમાં ડિને અથવા હિંસક પ્રાણિ પાંસે પેાતાના ઘાત કરાવીને પેાતાના મરણની ઈચ્છા ન