Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
संमवार्थबोधिनी टीका म. श्रु. अ. १३ याथातथ्यस्वरूपनिरूपणम् -२८७
अन्वयार्थः-(आहत्तहीय) याथातथ्यम्-वास्तविकरूपेण स्वसमयपरसमयादिकम् 'समुपेहमाणे समुत्प्रेक्षमाणः-पालोचयन् (सल्वेहिं पाणहिं) सर्वेषु माणिषु-स्थावरजङ्गमेपु (दंड) दण्ड-प्राणातिपातादिकम् (णिहाय) निहाय -परित्यज्य (णो जीवियं) नो जीवितम्-असंयतभीवनं नाभिलषेत् एवम् (णो मरणाहिकंखी) नो मरणाभिकाङ्क्षी परीपहोपसर्गेषु प्राप्तेष्वपि जलानलपातादिना स्वकीयं मरणमनि नाभिकाक्षेत् अपितु (लियाविमुक्के) वलयाद्विमुक्ता, पलयेन-मायादिना मोहनीयकरणा विमुक्ता-वर्जितः, 'परिव्यएज्जा' परिव्रजेत्संयमानुष्ठानं कुर्यात् ॥२३॥
सर्वेषु प्राणेषु' स्थावर जंगमात्मक सभी प्राणियों में 'दंड-दण्डम्' प्राणातिपातादिक को 'निहाय-निहाय' त्यागकर के 'णो जीवियं-नो जीवितम्' असंघत जीवन की इच्छा न करे तथा 'णो मरणाहिकंखी-नो मरणाभिशाक्षी' परीषह एवं उपसर्ग प्राप्त होने पर जलपतन अग्निदाह आदिसे अपने मरण की भी इच्छा न करे परंतु 'वलयाविमुक्के-वलयाद्विमुक्त' मायादि मोहनीय कर्म से मुक्त होकरके 'परिव्वएज्जा-परिव. जेत्' संघमका अनुष्ठान करें ॥२३॥ ___ अन्धयार्थ-वास्तविक रूप से स्वसिद्धान्त परसिद्धान्त वगैरह का पर्यालोचन करते हुए सभी स्थावर जंगम प्राणियों की प्राणातिपात रूप विराधना छोड़कर संघम रहित जीवन की अभिलाषा न करे। और नाना प्रकार के कष्ट एवं विपदाओंके आने पर भी जल अग्नि वगैरह के द्वारा अपना आत्मघात भी न चाहे। अपि तु माया मोहनीय कर्मादि रूप वलय ले छुटकारा पाक्षर संयन का सेवन करे ॥२३॥ स्थावर मात्म मा ०१ प्रालियामा 'दडं-दण्डम्' प्रातिपातानि 'णिहाय-निहाय' त्याग रीने 'जो जीवियं-नो जीवितम्' आसयत बनना २छ। न. ४२ तथा ‘णो मरणाहिकंखी-गो मरणाभिकाक्षी' पशष मन 64. સર્ગ પ્રાપ્ત થાય ત્યારે જલ પતન, અગ્નિદાહ, વિગેરેથી પિતાના મરણની धन्छ। ५ न ४२. परंतु 'वलया विमुक्के बलयाद्विमुक्त' भाय। विगैरे भाई. नीय मथी भुत थ४२ 'परिपएमा-परिव्रजेत्' स यमनु मनुष्ठान ४२ ॥२३॥
અન્વયાઈ–વાસ્તવિક પણાથી સ્વસિદ્ધાંત અને પરસિદ્ધાંત વિગેરેની પર્યાલોચના કરીને બધાજ થાવર જંગમ પ્રાણિયાની પ્રાણાતિપાત રૂપ વિશેધનાને છોડીને સંયમ વિનાનું જીવન જીવવાની ઈછા ન કરે તથા અનેક પ્રકારના કણ અને વિપત્તિ આવી પડે તે પણ જલ અગ્નિ વિગેરેની માર્કત પિતાની આત્મહત્યાની ઈચ્છા પણ ન કરવી. પરંતુ માયા મોહનીય કમદિરૂપ વલયથી છુટકારો મેળવીને સંયમનું સેવન કરે છે૨૩.'