Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थयोधिनी टीका प्र.श्रु. अ. १३ याथातथ्यस्वरूपनिरूपणम् ३८५ (न पूयणं चेत्र) न पूजनं चा-चत्रपात्रादिलाभरूयं पूजन नाभिलपेत् तथा (सिलोचनामी) श्लोककामी-आत्मश्लाघावान् न भवेत् एवम्-(सव्वे अण)। सर्वान् अनर्थान् (परिवज्जयंते) परिवर्जयन् -परिहरन् (करसाइ) कस्यापि जीवस्य (पियमप्पियं) प्रियममियं वा (णो करेज्जा) न कुर्यात् ॥२२॥
टीका-'अमाउले' अनाकुल:-सूना विपरीतं न गच्छन् (य) च-पुन: (अफसाइ) अपायी-क्रोधादिफपायरहितः "भिवतू' भिक्षुा-साधुः-धर्मदेशनां कुर्वन् 'न पूषणं चेत्र' न पूजनं वस्त्रपात्रादिलामरूपं नागिलपेदिति यावत । तथा -'सिलोयगामी' लोककामी-आत्मपशमा कामनावान् पूजाल घाकामेन देशनायां नो प्रवृत्तो भवेत् । तथा 'कमल' सत्यापि जीवरय 'पियनप्पियंपा' प्रियमप्रिय वा, वत्र पियं थोतुर्यत् प्रियम्-राज देशभक्तली कथापं विकथादिकं छलित कथादिकंच अभियं-तत्समात्रितदेवनिन्दां च 'गो करेजा' कथमपिन कुर्यात 'सव्ये सर्वानेच 'थनान् पूजालासायनिभायेण स्वकृतान् परदूषणतया च परलाभ रूप पूजा का अभिलापा नहीं करे और आत्मश्लाधी (अपनी प्रशंसा) न हो। एवं सभी अनर्थों को छोडते हुए किसी भी प्रागी का प्रिय ग अप्रिय आचरण न करे ॥२२॥ __टीलार्थ-अनाकुल अर्थात् सूत्र के अर्थ से विपरीत न जाता ही तथा कोश आदि कषायों से रहित साधु धर्मदेशना करता हुआ न तो वन पात्र आदि के लाभ की इच्छा करे और न आत्मप्रशंसा की कामना करे। पूजा-प्रशंसा की इच्छा से देशना देने में प्रवृत्त न हो। तथा किसीका बुरा न करे अर्थात् राजकथा देशकथा, भोजनकथा और स्त्रीकथा रूप विकथा, छलितकथा तथा सभी प्रकार के अनर्थो अर्थात् पूजा लाम आदि की अभिलाषा जनित स्वकृत अनर्थों से और पर કરે. અને અમારી (પિતાના વખાણને ઈચ્છવાવાળા) ન બને તથા બધા જ અનને છોડીને કઈ પણ પ્રાણને પ્રિય અથવા અપ્રિય લાગે તેવું આચરણ ન કરે પરરા
ટીકાર્થ-અનાકુળ અર્થાત્ સૂત્રના અર્થથી વિપરીત ન જનાર તથા ક્રોધ વિગેરે કષાથી રહિત સાધુ ધર્મદેશના કરતા થકા વસ્ત્ર પાત્ર વિગેરેના લોભની ઈચ્છા ન કરે. તથા આત્મપ્રશંસાની પણ ઈચ્છા ન કરે પૂજા-પ્રશંસાની ઈચ્છાથી દેશના આપવામાં પ્રવૃત્ત ન થવું. તથા કોઈનું પણ બુરૂ કરવું નહીં, અર્થાત્ રાજ કથા, દેશથા, ભોજન કથા અને સ્ત્રીકથા રૂપ વિકથા, છલિત કથા, સઘળા પ્રકારના અને અર્થાત્ પૂજાલાભ વિગેરેની ઈચ્છાથી થવાવાળા
सू० ४९