Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३८४
पुनरप्याह-
मूलम् - न पूर्वेणं चेत्र सिलोयगामी,
सूत्रकृताङ्गसूत्रे
पियेमपियं कस्सइ णो कैरेज्जा |
सच्चे अणट्टे परिक्षेज्जयंते,
अणाउले य अक्साइ भिक्खू ||२२||
छाया - न पूजनं चैव श्लोककामी, वियममियं कस्याऽपि न कुर्यात् । सर्वार्थान परिवर्जयन् दि, अनाकुलचाकपायी मिक्षुः ॥२२॥ अन्वयार्थः - ( अणाउले ) अनाकुल:- सूत्रार्थाद् विपरीतं न गच्छन् (य) च - पुनः (अकसाई) अकपायी- क्रोधादिकपायवर्जितः (भिक्खु) भिक्षु - साधुः और भी कहते हैं- 'न पूयणं चेव सिलोयगामी' इत्यादि ।
शब्दार्थ - 'अणाउले - अनाकुल, ' आकुल न होनेवाला 'य-च' और 'असावी - अकषायी' क्रोधादि कपायों को छोडने वाला 'भिक्खू - भिक्षुः' साधु 'न पूषणं चेव-न पूजनं चैव' वस्त्र, पात्र आदि का लाभरूप पूजनकी इच्छा न करे तथा 'सिलोयगामी-लोककामी' आत्मश्लाघी न बने एवं 'सव्वे अठ्ठे सर्वान् अनर्थान्' सब अनर्थों को 'परिवज्जयंते - परिवर्जयन्' वर्जित करता हुआ 'कस्सा - कस्यापि ' किसी ' का भी किसी जीवका 'पियमपियं प्रियमप्रियम्' मिय अथवा अप्रिय णो करेज्जा- न कुर्यात् ' न करें ||२२||
अन्वयार्थ - सूत्रार्थ से विपरीत मार्ग की ओर नहीं जाता हुआ - अनाकुल और क्रोधादि कषायों से वर्जित होकर साधु वस्त्र पात्रादि
वजी पशु छे. 'न पूयणं चेत्र सिलोयगामी' इत्यादि.
शब्दार्थ -- 'अणाउले - अनाकुल' आज न थवावाजा 'य-च' भने 'अकस्वायो - अकषायो' ोध विगेरे उषायाने होडवावाजा 'भिक्खू - भिक्षुः साधु 'न 'पूयणं चैव न पूजनं 'चैव' १२त्र, यात्र विगेरेना साल३५ पूजननी छान ४२. तथा ‘सिलोयगामी-"लोककामी' आत्मसाधावाणा न भने तथा 'सव्वे अटे - सर्वान् अनर्थान्' मघा ४ मनथेने 'परिवज्जयं दे - परिवर्जयन्' व उरीने 'करइ - कस्यापि 'तु या अर्थात् अर्थ या लवनु' 'पियमप्पिय- प्रियमप्रियम्' प्रिय अथवा अप्रिय ' णो करेज्जा - न कुर्यात् ' न रे ||२२||
અન્નયા ——સૂત્રાથી વિપરીત માર્ગ તરફ ગયા શિવાય અનાકુલ તથા ક્રોધ વિગેરે કષાયેાથી મુક્ત થઈને સાધુ વસ્ર પાત્રાદિ રૂપ પૂજાની ઇચ્છા ન