Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे freeaafraid तथा तथा सप्तारस्याऽभिवृद्धि र्भवतीति कथयन्ति । 'जंसि' यस्मिन् लोके 'पया' प्रजाः - प्रजायन्ते इति प्रजाः - प्राणिनः - षड्जीवनिकायरूपाः 'मानव' हे मानव ! हे भव्यपुरुष ! प्रायो मानवस्यैव उपदेशार्हत्वात् मानव ग्रहणम् 'संपगाढा' संप्रगाढा :- सम्यक्तया नारकतिर्यङ्नरामरभेदमाश्रित्य प्रकर्षेण व्यवस्थिता इति । सू० १२ ॥
सम्पति सूत्रकारो जन्तूनामंशतो भेदान् प्रदर्शयन् तेषां संसारपर्यटनप्रकार दर्शयति- 'जे रक्खसा वा' इत्यादि । मूलम् - जे रेक्खला वा जमलोइया वा,
"जेवा सुरी गंधव्वा य काया।
મૅટફ
आगालगामी यं पुंढो सिया,
"जे पुणो पुणो विप्रयासुंर्वेति ॥ १३ ॥ छाया-ये राक्षसा वा यमलौकिका वा, ये वा सुरा गन्धविकायाः । आकाशगामिनश्च पृथिव्याश्रिता, ये पुनः पुन र्विपर्यासमुपयान्ति । १३ ।
की वृद्धि होती है, त्यों-त्यों संसार (भव भ्रमण) की वृद्धि होती है, ऐसा कहते हैं । हे मनुष्य ! लोक वह है कि जिस में प्रजा अर्थात् षट् काय के जीव निवास करते हैं । यहां 'मनुष्य' शब्द के प्रयोग का कारण यह है कि मनुष्य ही प्रायः उपदेश के योग्य होता है ॥१२॥
अथ सूत्रकार जीवों के कतिपय भेद दिखलाकर उनके संसार पर्य टन का प्रकार कहते हैं - 'जे रक्खसा वा' इत्यादि ।
शब्दार्थ - 'जे - ये' जो 'रक्खला - राक्षसाः' अर्थात् व्यन्तर विशेष हैं तथा जो 'जमलो हया-यम लौकिकाः' अम्बाम्बरीष आदि परमाधार्मिक જેમ મિથ્યાત્વ વિગેરેની વૃદ્ધિ થાય છે, તેમ તેમ સસાર (ભવ ભ્રમણુ) ની વૃદ્ધિ થાય છે, એમ કહે છે. હું મનુષ્ય 1 લેાક એ છે કે-જેમાં પ્રજા અર્થાત્ ષટ્ કાયના જીવા નિવાસ કરે છે, અહિયાં ‘મનુષ્ય ! શબ્દના પ્રયોગનું કારણ એ છે કે-પ્રાય: મનુષ્યા જ ઉપદેશને ચેાગ્ય હાય છે. ૫૧૨ા
હવે સૂત્રકાર જીવેાના કેટલાક ભેદે ખતાવીને તેના સસારમાં પય ટેનના પ્રકારો કહે છે
'जे रक्खसा वा' इत्यादि
शब्दार्थ– ‘जे-ये' ? ‘रक्खसा - राक्षसाः' राक्षस अर्थात् व्यन्तर विशेष 'जमलोइया - यमलौकिकाः सभ्या अभ्मरीष विगेरे परमाधार्मिः
છે તથા