Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३९०
सूत्रकृताङ्गसूत्रे
अन्वयार्थ :- (जं) यं संसारम् (सलिलं ओहं) स्वयम्भूरमणसलिलौघवत् (अपारगं) अपारकम् - पारयितुमशक्यम्, (आहु) आहुः कथयन्ति - तीर्थ करगणधरादयः तथैव - हे मानन ! इदम् (भवगहणं भवगहनम् - संसाररूपं वनम् (दुमोक्खं) दुर्मोक्षम् - दुरुत्तरस् ( जाणाहि) जानीहि यतः (जंसी) यस्मिन् संसारे ये जनाः 'विसयगणाहि ) विषयाङ्ग नासु - विषयप्रधानासु स्त्रीषु त्रिषयेषु स्त्रीषु च (विसन्ना) विषण्णाः - आसक्ताः विषयाङ्गनाभिर्वा वशीकृता भवन्ति ते (दुइओ वि) द्विधातोऽपि - द्विवि धमपि (लोयं ) लोकम् - संसारम् स्थावररूपं जगमरूपं च अथवा आकाशाश्रितरूपं पृथिव्याश्रितरूपंच (अणुसंचरंति) अनुपंचरन्ति-भवाद्भवान्तरं परिभ्रमन्ति इति ॥ १४ ॥
धरादिने कहा है तथा हे मनुष्यो ! यह 'भवगहणं भवगहनम् ' संसाररूपी चन को 'दुमोक्ख' - दुर्मोक्षम् ' दुःखसे ही छुटकारा पा सके ऐसा 'जाणाहि - जानीहि ' जानो कारण की 'जंसी - यस्मिन्' जिस संसार में जो मनुष्य 'विसयंगणाहि-विषयाङ्गनाभिः' शब्दादि विषयो के द्वारा एवं स्त्रियों से 'विसण्णा विषण्णा' वशीकृत होते हैं अर्थात् विषयो एवं स्त्रियोंमें आसक्त होते हैं 'वे लोक 'दुहओ वि-द्विधाऽपि स्थावर जंगमात्मक दोनों प्रकारके 'लोयं-लोकम्' संसार में 'अणुसंचरंति - अनुसंचरन्ति' एक भवसे दूसरे भवमें जाते हैं अर्थात् एक जन्म से छूट कर दूसरा जन्मधारण करते हैं ॥ १४ ॥ ॥
अन्वयार्थ — जिस संसार को स्वयंभूरमण समुद्र के जलसमूह के समान अपार कहा है, उस गहन संसार को दुस्तर समझो, जिसमें विषयों तथा स्त्रिओं में आसक्त हुए जीव त्रस तथा स्थावर रूप से अथवा भूचर तथा खेचर होकर परिभ्रमण करते रहते हैं ॥१४॥
मा 'भवग्रहणं भवगहनम्' संसार ३यी वनने 'दुसोक्ख- दुर्मोक्षम् ' दुःथी ४ चार पाभी शाय येवु 'जाणाहि - जानीहि ' लो। अर हे 'जंसी - यस्मिन् '
संसारमा भनुष्यो 'विखयगणाहि - विषयाङ्गानाभिः' शब्दादि विषयो द्वारा भने स्त्रियोथी 'विषण्णा - विपण्णा.' वश रायसां मने छे. अर्थात् विषयों અને ખ્રિયામાં આસક્ત મને છે. ૫૧૪ાા
અન્વયા —જે સ'સારને સ્વયંભૂરમણુ સમુદ્રના જલસમૂહની જેમ અપાર કહેલ છે, એ ગહન એવા સસારને દુસ્તર સમો જેમાં વિષયે અને સ્ત્રિયોમાં આસક્ત થયેલ જીવ ત્રસ અને સ્થાવર પણાથી અથવા ભૂચર અને ખેચર થઈ ને લેાકમાં પરિભ્રમણ કરતા રહે છે. ૫૧૪