Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३७६
सूअफताङ्गसूत्रे · समेत्य-सम्पज्ञात्वा मनुष्य जन्मायदेशादिकम्, चतुर्गतियोऽयं संसाररूप एतस्य
च कारणं मिथ्यात्वादिकम् , अशेपकर्मक्षयो मोक्षः, तत्कारणानि 'संध्यज्ञानदर्शनचरित्राणि वेत्येतत्सन स्वत एव ज्ञात्वा “अदुश वि' अथवाऽपि, गुदिसकाशाद 'सोंच्चा' शुन्या 'धम्मं धर्मम्-श्रुनचारित्रलक्षणम् 'पयाण' प्रजानाम्स्थावरजंगमादीनाम् 'हिययं हितकस्-रक्षकम् 'भासेज्जा' भाषेत-सर्वजीवरक्षण · परकं श्रुत वारित्रलक्षणम् हितकरं धर्मम्-अभिभाषेत, 'सणियाणप्पंयोगा' 'सनिदानप्रयोगाः, निदानेन-सत्कार सम्मानाद्याशं मनेन सई यतन्ते इति सनिदानाः, प्रकग युज्यन्ते इति प्रपोगा व्यापाराः, धर्मकथा प्रबन्धा वा 'जे' ये 'गरहिया' गहिता:-निन्दिता:-मिथ्यावादिकाः कर्मबन्धजनकाः 'ताणि' तान् सर्वात चारित्रविध्नभूतान् ‘सुधीरथया' सुधीरधर्माणो सहर्पयो न सेवन्ते,-एते. पामाचरणं नैव. कुर्वन्तीति । स्वत एव धर्मान् ज्ञात्वा परस्माद्वा श्रुत्वा, प्रजाम्यो । संसार चार गति वाला है । मिथ्यात्व आदि संसार के कारण हैं। ‘भव घन्धनों को नष्ट करने वाला सनस्त कर्मों का क्षय होना मोक्ष है । सम्यग्ज्ञान दर्शन और चारित्र तप मोक्ष के कारण हैं, इत्यादि परोप देश के विना स्वयं ही जान कर अथवा गुरुपरम्परा से दूसरों से सुन ..कर स्थावर .और त्रस जीवों के लिए हितकारी श्रुतचारित्रं धर्म का उपदेश-फरे । सत्कार सन्मान आदि की अभिलाषा से युक्त योगों का या धर्मका रूप प्रपन्चों का. जो मिथवाव आदि कर्मषन्ध जैनक होते हैं। चारित्र में : बन्धक होते हैं, उनका धर्म में दृढ़ महर्षिअन
सेवन नहीं करते। ... . : + . .. , . . -... आशय यह है कि धर्म को स्वयं ही जान कर अथवा दूसरों से सुन कर जीवों का हित करने वाले धर्म का. उपदेश करना चाहिए । આ સંસાર ઋાર ગતિવાળા છે. મિથ્યાત્વ વિગેરે સંસારના કારણ છે ભવબંધનેને નષ્ટ કરવાવાળા સઘળા કર્મો ક્ષય થવો તે મોક્ષ છે. સમ્યફજ્ઞાન સમ્યક્ દર્શન અને ચારિત્ર સમ્યફ તપ એ મેક્ષના કારણું રૂપ છે. વિગેરે પપદેશ વિના સ્વયે જાણીને અથવા ગુરુપરંપરાથી બીજાઓની પાસેથી સાંભળીને સ્થાવર અને ત્રસ જીવેને માટે હિત કરનાર શ્રત ચારિત્ર ધર્મનો ઉપદેશ કરે. સત્કાર સંન્માન વિગેરેની અભિલાષાથી યુક્ત ચેંગેને અથવા ધર્મકથા રૂપ પ્રબ ધોને
२ मिथ्या विण: माय छ: सारित्रमा ५-४ थाय छे. • सर्नु भा ४४ मे सुनिन सेवन २ता थी. '
કહેવાનો આશય એ છે કે—ધર્મને સ્વયં જહીને અથવા છબીઓ પાસેથી સાંભળીને જીવોનું હિત કરવાવાળા ધર્મને ઉપદેશ કર જોઈએ,