Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३८
सूत्रकृतास्त्र समावं संवर्तयेत्, अतः 'लद्धाणुमाणे' लब्धानुमानः-पराभिमायमनुमानादिना हावा 'परेसु' परेषु-परतीर्थिकेषु यथायोगम् ‘अ?' अर्थान्-सद्धर्मप्ररूपणादिकान ब्रूयात्, स्वबुद्धया पराभिप्रायमज्ञात्वा धर्मोपदेशे कृते श्रोतुरश्रद्धा समुस्पधते, तथा-क्रुद्धः श्रोता साधु मारयेदपि । अतः परामिपायमनुमानादीना सास्वा उपदेशो दातव्य इति भावः ॥२०॥ मूलम्-कम्मं च छंदं च विर्गिच धीरे,
विणइज उ सवओ आयभावं। सेवेहि लैप्पंति भयावहेहिं,
विज्ज गहाय तसथावरेहि ॥२१॥ छाया-कर्मच छन्दश्च विवेचयेद्धीरो, विनयेत्तु सर्वत आत्मभावम् । - रूप लुप्यन्ते भयावहै, विद्वान् गृहीत्वा सस्थावरेभ्यः ॥२१॥ विघात भी करदे । अतएव साधु अनुमान आदि से दूसरे के अभिप्राय को जान कर अन्य तीर्थकों को यथायोग्य अर्थों का कथन करे। ___ आशय यह है कि अपनी बुद्धि से दूसरे के अभिप्राय को जाने विना धर्मोपदेश करने से श्रोता को अश्रद्धा उत्पन्न होती है। क्रोधित हुआ श्रोता साधु को मार भी डालता है। अतएव अनुमान आदि से दूसरे के अभिप्राय को जान कर धर्मोपदेश देना चाहिए ॥२०॥
'कम्मं च छंदं च विगिच धीरे' इत्यादि ।
शब्दार्थ-धीरे-धीर' धीर साधु सुनने वालेका 'कम्म-कर्म कर्मएवं.'छंद-छन्दम्' अभिप्रायको 'विगिं च-विवेचयेत्' सम्यक प्रकार से વિવાત પણ કરી બેસે તેથી સાધુ અનુમાન વિગેરેથી બીજાના અભિપ્રાયને જાણીને અન્યતીથિ કોને યથાયોગ્ય અર્થોને ઉપદેશ કરે,
કહેવાનો આશય એ છે કે–પિતાની બુદ્ધિથી બીજાના અભિપ્રાયને જાયા વિના ધર્મોપદેશ કરવાથી શ્રોતાને અશ્રદ્ધા ઉત્પન્ન થાય છે. ક્રોધાયમાન થયેવ શ્રોતા સાધુને મારી પણ નાખે તેથી અનુમાન વિગેરેથી બીજાના અભિપ્રાયને સમજીને ધર્મોપદેશ કરવો જોઈએ. પારા
'कम्मं च छदंच विगिच धीरे' त्या
साथ-'धीरे-धीरः' धीर साधु सालवावाणाना 'कम्म-कर्म' भ. मन- 'छद्-छन्दम्' अभिप्रायने 'विगिंच-विवेचयेत्' सारी रीत ngी वे तथा