Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थवोधिनी टीका प्र.श्रु. अ. १३ याथातथ्यस्वरूपनिरूपणम् ३४५
टीका-'से' सा-पूर्वोक्ताऽहङ्कारवान् साधुः 'एगंतकूडेग' एकान्तकूटेनकूटवत्कूटम् कूटे-मोहमायादौ समासक्तः 'पलेइ' पर्येति-यथा मृगः कूट पाशेन बद्धः पीडयते तथा स पुरुषः संसारसागरमेव पौनः पुन्येन आसाद्य तत्रैव गतितो गत्यन्तर गच्छति न कथंचित्संसाराद्विमुक्तो भवति । 'गोणपयंसि' मौनपदे, मुनीनां पद-स्थानं मौनपदस्-संयमः, तत्र 'गोत्ते' गोत्रे-गां-चाचं त्रायतेसावधव्यापारतः पालयति इति गोत्र तस्मिन् निरवाणी-समुदायात्मक आगमः तदाधारभूते इत्यर्थः ‘ण विज्जई' न विद्यते । को न विद्यते एताह शपदे तबाद-'जे मागणद्वेग' यो माननार्थन, मानम्-सत्कारसन्मानादिकम् तेनाऽर्थः-प्रयोजनं तेन माननार्थेन 'विउक्क सेज्जा' व्युत्कर्ष येत्-आत्मानं लाभमाना. दिना सदयुक्तं करोति किन्तु स न सश्रम पदे विद्यते, तथा-'वसुमन्नतरेण' बसु मन्यतरेण, तत्र वसुः-संयमः तथा अन्यतरपदेन ज्ञानं गृह्यते संयमोत्कर्षण उत्कृष्टज्ञानादिना वा यो मदं करोति 'अवुज्झमाणे' अबुद्धयमानः-परमार्थमबुद्धयमानो मायति । पठन्नपि शास्त्राणि तदर्थ चाऽवगच्छन्नपि नाऽप्तौ सर्वज्ञस्य मतं - टीकार्थ-जो साधु पूर्वोक्त प्रकार से अहंकार करता है, वह मोह माया में आसक्त होकर पुनः पुनः संसार सागर को प्राप्त होता, है, एक गति से दूसरी गति में उत्पन्न होता है और कभी संसार से विमुक्त नहीं होता है । वह मुनियों के पद में अर्थात् संयम में स्थित नहीं होता और आगम में भी स्थित नहीं होता।
कौन स्थित नहीं होता है ? इसका उत्तर यह दिया है कि जो मान सन्मान का अर्थी होता है और मान सन्मान पाकर अहंकार करता है। अथवा जो संयम या ज्ञान का मद् करता है, वह शास्त्रों
ટીકાર્યું–જે સાધુ પૂર્વોક્ત પ્રકારથી અહંકાર કરે છે, તે મોહ અને માયામાં ફસાઈને સંસાર રૂપી સમુદ્રને વારંવાર પ્રાપ્ત કરે છે અર્થાત એક ગતિથી બીજી ગતિમાં ઉત્પન્ન થાય છે, અને ક્યારેય સંસારથી મુક્ત થઈ શકતું નથી. તે મુનિના પદમાં અર્થાત સંયમમાં સ્થિત થતા નથી. અને આગમમાં પણ સ્થિત થતા નથી. આવી રીતે કે સ્થિત થઈ શકતા નથી? તેને ઉત્તર આપતાં કહે છે કે-જેઓ માન અને સન્માનની ઈચછાવાળા હોય છે, અને માન સન્માન મેળવીને અહંકાર કરે છે, અથવા જે સંયમ અથવા
सु० ४४