Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३४८
सूत्रंकृताङ्गम्य टीका-'जे' यः कोऽपि 'जायए' जात्या 'माहणे' ब्राह्मणो भवति 'वा' सा-अथवा 'खत्तिए' क्षत्रियः-इवाकुवंशीयः, क्षत्रियभेदं दर्शयति-तह' तया .'उग्गपुत्ते' उग्रपुत्रः 'लेच्छई' लेच्छको वा क्षत्रियजातिविशेषा इमे सर्वेऽपि 'जे' या पन्चइए' प्रजिता-गृहीतसंयमः 'परदत्तभोई' परदत्तभोजी परैः-गृहस्यः प्रदत्त निदीप पिण्डं भोक्तुं शीलं यस्य स तथा-संयमानुष्ठानशीलः गोत्ते'
गोत्रे-वंशे 'माणबद्धे' मानवद्धेऽभिमानस्थानभूते समुत्पन्नः। 'ण यमई' न स्त...नाति, स्तम्भं गर्व न कुर्यात् इति । सर्वलोकमान्योऽपि दीक्षामादाय भिक्षार्थ,
मितस्ततो वजन् कथं हास्यास्पदं जायेयमिति मदम्-ग्लानि न कुर्यादिति । . यो ब्राह्मणः क्षत्रिय उग्रपुत्रो लेच्छवंशीयो वा परेपो वृत्तिदोऽधुना दीक्षा"मादाय भिक्षार्थ मन्यदीयभवनपटन् स्वोच्चगोत्रसहजन्मानं मदं न करोति स एव
सर्वज्ञमार्गाऽनुगामी इति भावार्थः ॥१०॥ ____ टीकार्थ-जो जाति से ब्राह्मण क्षत्रिय इक्ष्वाकुवंशीय वा उग्रवंशीय लिच्छविवंशीय दीक्षित हुआ है और पराये दिये हुए आहार को ग्रहण करता है । अर्थात् भिक्षा पर निर्वाह करता है और अभि. मान नहीं करे, अर्थात् सर्वलोकमान्य होकर भी दीक्षा ग्रहण करके भिक्षा के लिए इधर उधर परिभ्रमण करता हुआ 'मैं हास्यास्पद "होगा इस प्रकार का मद या ग्लानि न करे।।
तात्पर्य यह है-जो ब्राह्मण, क्षत्रिय, उग्रपुत्र या लिच्छविवंश में उत्पन्न हुआ पुरुष पहले दूसरों को आजीविका देता था, अब दीक्षित होकर सिक्षा के लिए दूसरों के घरों में जाना हुआ अपने जन्मवंश का
टी -२ तिथी ब्राह्मण, क्षत्रीय, वा शाणा 24241 GA વંશમાં ઉત્પન થયેલ કે લિંક કરી વંશમાં ઉત્પન્ન થયેલ દીક્ષિત થયેલ હોય, . અને બીજાએ આપેલ આહાર ગ્રહણ કરે છે, અર્થાત્ ભિક્ષા પર નિર્વાહ કરે છે, અને અભિમાનને યે કુળમાં ઉત્પન્ન થઈને પણ અભિમાન ન કરે,
અર્થાત્ સર્વ લેકમાન્ય હોવા છતાં પણ દીક્ષા ગ્રહણ કરીને ભિક્ષા માટે , આમ તેમ ભ્રમણ કરતા થકા “હું હાસ્યાસ્પદ થઈશ આ રીતને મદ અથવા ગ્લાનિ ન કરે.
કહેવાનું તાત્પર્ય એ છે કે—જે બ્રાહ્મણ, ક્ષત્રિય, ઉગ્રપુત્ર અથવા લિચ્છ- વિવંશમાં ઉત્પન્ન થયેલ પુરૂષ પહેલાં બીજાઓને આજીવિકા આપતા હતા, અને હવે દીક્ષિત થયા પછી ભિક્ષા માટે બીજાઓના ઘરોમાં જતાં પોતાના