Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૮
सुत्रकृतासूत्रे
अन्वयार्थः - (मुमच्चे) लुदर्च : - प्रशस्तलेश्यावान् मृनाच वा (भिक्खू ) भिक्षुः साधुः (ह) तथा (दिवरमे) दृष्टवर्मा श्रुतचारित्रवान् (नामं च ) ग्रामं च (नगरं च) नगरं च चकारात् खेटादिकंपननादिकं च (अणुष्पविस्स) अनुपविश्य भिक्षाद्यर्थं प्रविश्य (से) सः एवंभूतो मुनिः (एम) एषणाम्गवेषणाचेपणाम् (जाण) जानन् - ज्ञात्वा (अणेषणं च ) अनेवणां च उद्गमदोषादिकां तत्परिहार तद्विपाकं च जानन् (भणगरस) अन्नस्य (पाणस्स) पानस्य (अणाणुगिडे) अनुगृद्ध:- गृद्धिभाववर्जितः सन संयममार्गे विहरेत् ||१७||
'भिक्खू सुवच्चे तह दिन धम्मे' इत्यादि ।
शब्दार्थ --- 'मुगच्चे - मुदच: ' उत्तमलेश्या संपन्न 'भिखू - भिक्षु ।' साधु 'तह तथा' तथा 'दिघर से दृष्टधर्मा' नचारित्र धर्म से युक्त साधु 'गामं च ग्रामं च' छोटे छोटे गामों में और 'णयरं च - नगरच' नगर में 'अणुष्पविरुस-अनुपवि' भिक्षा आदि के निमित्त से प्रवेश करके 'से- सः' ऐसा मुनि एसणं- एषणाम्' एषणा को 'जाणं जानन्' जानकर के तथा 'अणेषणं च-अनेषणाञ्च' अनेषणाको जानकर के 'अण्ण स्स-अन्नस्य' अन्न और 'पाणस्स - पानस्य' पान के 'अणाणुगिद्धे-अनजुगृद्धः' गृद्धिभाव से वर्जित होकर संगममार्ग में विचरण करे || १७॥
अन्वयार्थ - - अत्यन्त प्रशस्त शुक्लादि लेश्या वाला साधु श्रुत सम्पन्न होकर ग्राम नगर वगैरह में भिक्षाटन के लिये प्रवेश कर गवेषणादि एषणा को जानकर एवं उद्गमादि दोष का परिहार रूप
'भिक्खू मुयच्चे तह दिट्ठधम्मे' त्या हि
शब्दार्थ –'मुयच्चे-मुदर्च.' उत्तम श्यावाणी 'भिक्खु - भिक्षुः ' साधु 'तह - तथा' ते 'दिठ्ठधम्मे - दिष्टधर्मा' श्रुतयारित्र ३५ धर्मवाणी साधु 'गाम चग्राम 'च' नाना नाना गाभा भने 'णयरच-नगरंच' नगरभां 'अणुष्प विश्व - अनुप्रविश्य' भिक्षा विगेरेना निभित्तथी प्रवेश उरीने 'से- सः' से साधु 'एसणं- एषणाम्' शेषाने 'नाण- जानन्' लगाने तथा 'अणेसणं च - अनेपणाञ्च' भनेषाने लगीने 'अण्णस्स - अन्नस्य' भन्नता भने 'पाणस्स - पानस्य' पानना 'अणाणुगिद्धे -अननुगृद्धः' शृद्धिभावथी रहित थह ने संयम भार्गभा विथ रे ॥१७॥
અન્વયા - અત્યન્ત પ્રશસ્ત શુકલાદિ કેશ્યાવાળા સાધુ શ્રુત ચારિત્ર સપન્ન થઈને ગામ, નગર વિગેરેમાં ભિક્ષાટન સાટે પ્રવેશ કરીને ગવેષણાકિ એષણુાને જાણીને તથા ઉગાદિ દ્વેષના પરિહાર રૂપ અનેષણા અને તેના