Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
... ३७०
सूत्रकृतागलो गवेषणग्रहणैषणाम् परिभौगैषणां च 'जाणं' जानन् विशुद्धाहारसेवने कर्मनिर्जरेति ज्ञात्वा तथा-'अणेसणं च' अनेपणाम्-उद्गमदोपादिकं तत्परिहारं तदिपाकं च जानानः 'अन्नस्त्र' अन्नस्य 'पाणस्स' पानस्य 'अणाणुगिद्धे' अननुगृदा अन्नाथाहारादिषु गृद्धिभावरहितः संयममार्गे विहरेत् । उत्तमलेश्यावान् तथा पृष्टधर्मा साधुः भिक्षार्थ ग्रामे नगरे वा प्रविष्टः एषणामनेपणां च विचार्य, अन्नपानादौ अनासक्तः शुद्धमन्नादिकं भिक्षेदिति भावः ॥१७।
तदेवं भिक्षुरनुकूलशब्दादिविषयप्राप्तावपि तं रागद्वैपरहिततया दृष्टमप्यदृष्ट श्रुतमप्यश्रुतं कुर्वाणः एषणामनेपणामज्ञानकुशलोऽपि क्वचिद् ग्रामादौ भिक्षार्थमटन् अन्तमान्ताहारतथा शरीर सस्काराभावाच्च मृसदृशदेवानुभवेन कदाचित् संयमादौ अरत्यादिकं प्राप्नुयात् तदा स किं कुर्यादिति दर्शयतिमूलम्-अरइंच इंच अभिभूयं भिक्खू , बहुजणे वातह एंगचारी।
एगंतमोणेण वियोगरेज्जा, एंगस जंतो गेइरांगइ य।१८॥ छाया-अरति रति चाभिभूय भिक्षु बहुजनो वापि तथैव चारी ।
एकान्तमानेन व्यागृणीयाद्, एकस्य जन्तो गति मागति च ॥१८॥ भोगैषणा को जानता हुआ तथा उद्गमादि दोष रूप अनेषणा को, उसके परिहार और विपाक (फल) को जानता हुआ, अभ और पानी में आसक्त न हो कर संयममार्ग में विचरे।
तात्पर्य यह है कि उत्तम लेश्या वाला तथा धर्म का ज्ञाता मुमि भिक्षा के अर्थ ग्राम या नगर में प्रवेश करके एषणा अनेषणा का विचार करे। अन्न पानी में गृह न हो और शुद्ध अन्नादि को ही प्रहण करे ॥१७॥ માદિ દેષ રૂપ અનેષણને તેના પરિહાર અને વિપાક (ફળ)ને જાણ થકે અન્ન અને પાણીમાં આસક્ત ન થતાં સંયમ માર્ગમાં વિચરણ કરે.
કહેવાનું તાત્પર્ય એ છે કે–ઉત્તમ વેશ્યાવાળા તથા ધર્મને જાણવાવાળા મુનિ ભિક્ષા માટે ગામ અથવા નગરમાં પ્રવેશ કરીને એષણા અનેષણા * વિગેરેને વિચાર કરે અન્નપાણીમાં આસક્ત ન બને અને શુદ્ધ અન્ન વિગે
જેને જ ગ્રહણ કરે છેલછા