Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
બકર
मूलम् - पेन्नामयं चैव तैवोमयं च
आजीवगं चैव चत्थमाहु,
जिन्नामए गोमयं च भिक्खू ।
सूत्रकृताङ्गसूत्रे
से पंडिएं उत्तम पोगले "से ॥१५॥
छाया - प्रज्ञामदं चैव तपोमदं च निर्नामयेद् गोत्रमदं च भिक्षुः । आजीवगं चैत्र चतुर्थमाहुः, स पण्डित उत्तमपुद्गलः सः ||१५||
प्रज्ञा आदि मद नहीं करना चाहिये । यह दिखलाते हैं- 'पन्नामयं चैव तयोमयं च' इत्यादि ।
शब्दार्थ - 'भिव- भिक्षुः साधु 'पण्णामयं चेव - प्रज्ञामदश्चैव ' मैं ही पूर्वादिके ज्ञान को जानने वाला हूं इसप्रकार के ज्ञानमद को तथो 'तवोमयं तपोमदं' तपके मदको में ही तपस्वी हूं इस प्रकार के अभिमानको तथा 'गोयमयं च - गोत्रमदञ्च' स्वकुल एवं जाति आदि के मद को तथा 'उत्थं चतुर्थम्' चौथा 'आजीवगं चेत्र - आजीवगश्चैव' आजीविका मद को 'णिण्णामए-निर्नामयेत्' श्यागकरे ऐसा करने वाला 'स-स' वह साधु 'पंडिए - पण्डित' बुद्धिमान् 'उत्तमपोग्गले- -उत्तम. पुद्गलः' उत्तम भव्यात्मा 'आहु-आहुः' कहा जाता है ||१५|
मे ते मताववा भाटे 'पन्नामयं
ܕ
हवे अज्ञा विगेरेन। भट्ट १२वो न देव तपोमद'च' त्याहि गाथा रहे है.
·
'आहु - आहुः'
शब्दार्थ-भिक्खू-भिक्षु'' साधु 'पण्णामयं चेव - प्रज्ञामदञ्चैव' हूं'०४ पूर्वाहिना 'ज्ञानने लगुवावाणी छु भाषा प्रहारना ज्ञानमहने तथा 'तवोमयं तपोमद' तपना भहने हुन् तपस्वी छु भाषा प्राश्ना अभिभानने तथा 'गोयमय व · गोत्रमदं 'च' पोताना हुस तथा लति विगेरेना भहने तथा 'चउत्थं चतुर्थम् ' 'थोथा 'आजीवगं चैत्र - आजीवकचैव' भावना भने 'णिण्णामए-निर्नाम
2
'येत्' त्याग ४रे मे ४२वावणो 'से-स' अर्थात् भहना त्याग श्वावाणी ते
साधु 'पंडिए - पण्डितः ' मुद्धिमान् 'उत्तमपोग्गले - उत्तमपुद्गल. ' त्तभ लव्यात्भा
हेवाय हे ॥१५॥