Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थवोधिनी टीका प्र. अ. १३ याथातथ्य स्व
स्वरूपनिरूपणम्
३६३
अन्वयार्थ : - (भिक्खू) भिक्षुः- भिक्षणशीलः साधुः (पण्णामयं चेत्र ) प्रज्ञामद चैव ज्ञानमदं च, एवम् - (तयोमयं च तपोमदं च एकावलिकादितपोमदम्, अहमेव तपस्वीत्येवमभिमानम्, तथा - ( गोयमयं च ) गोत्रमदं च - स्वकुलजात्यादिमंदम्, एवम् (आजीवगं चेत्र ) आजीवगं चैव - अर्थसंग्रहं च (चउत्थं ) चतुर्थम् ( णिष्णाम एं) निर्नामयेत् परित्यजेत् तथासति (से) सः -पूर्वोक्तमदत्यागी (पंडिए) पण्डितः - बुद्धिमान् ( उत्तयपोग्गले) उत्तमपुद्गलो अव्यात्मा इति (आहु) आहु:कथयन्ति तीर्थंकरादयः ॥१५॥
-
"
टीका - प्रज्ञादीनां मदं न कुर्यात् इत्येतद्दर्शयति- ' भिक्खू' मिक्षुः- भिक्षण शीळः साधुः, संसारपर्यटनमेव मदफलम् - इति विचिन्त्य 'पन्नामयं चेव' प्रज्ञामदंज्ञानमदम् अहमेव पूरीदिज्ञानधारकः, इत्येवं रूपम्, तथा-'तवोमयं ' तपोमदंतपसो मदम् - एकावलिमुक्तावलिगुणरत्नसंवत्सरादितपः कारी, अहमेव शास्त्रार्थdiseमेव तपस्वी इत्याद्यभिमानम् । तथा - 'गोयमयं' गोत्रमदम्, गोत्रस्य - स्वकुलजात्यादेः 'उप्रादिवंशजातोऽहमित्यादिमदम् 'चउथं' चतुर्थम् 'आजीव
अन्वयार्थ - निर्दोष भिक्षाग्रहण करने वाला साधु प्रज्ञामद अर्थात् ज्ञानमद एवं एकावलिकादि तपोमद को छोड़ दे, याने मैं ही पूर्ण तपस्वी हूं इस प्रकार का अभिमान न करे । एवं गोत्रमद अर्थात् जाति कुल मद एवं आजीविका रूप अर्थ परिग्रह को छोड़ दे ऐसा पूर्वोक्त मद का त्यागी साधु पण्डित एवं भव्यात्मा मुक्तिमार्ग के योग्य गिना जाता है ॥ १५ ॥
टीकार्थ - हे भिक्षु ! मद का फल संसार पर्यटन है, ऐसा जान कर प्रज्ञा का मद न करें अर्थात् 'मैं ही अपूर्व ज्ञान का धारक हू" । ऐसा अभिमान न करें। तथा 'मैं एकावली, मुक्तावली, गुणरत्न संवत्सर आदि तपस्या करने वाला हू' ऐसा तप का मद न करे । 'मैं उग्रवंश में उत्पन्न
અન્વયા --નિર્દેષિ ભિક્ષા પ્રહેણુ કરવાવાળા સાધુ પ્રજ્ઞામદ અર્થાત્ જ્ઞાનમઇ અન એકાવલિ વિગેરે તપામદને છેડીને અને એમ માને કે હું જ પૂર્ણ તપસ્વી છુ. આવા પ્રકારનું અભિમાન કરવુ ન જોઈએ. તથા ગાત્રમા અર્થાત્ જાતિમઇ કુલમદ, તથા માજવિકા રૂપ અપરિગ્રહને ઘેાડીદે એવા પૂર્વોક્ત મને ત્યાગ કરનાર સાધુ પડિત એવ' ભવ્યાત્મા મુક્તિમાર્ગને ચેગ્ય ગણાય છે. ૧૫૫
ટીકા-સાધુએ મદનુ* ફળ સ સાર ટન છે, તેમ-સમજીને પ્રજ્ઞાના સદ કરવા ન જોઈએ, તથા હુ એકાવલી, મુક્તાવલી, ગુણુરત્ન સવત્સર વગેર તપસ્યાઓ કરવાવાળા છુ. આ રીતે તપ સબધી મદ્ય કરવા ન જોઈએ