Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ १३ याथातथ्यस्वरूपनिरूपणम् ३५७
अन्धया:-(जे भिक्खु) यो भिक्षुः-भिक्षणशील: (भासव) भाषाशन भाषादोपगुणतया शोभनमापायुक्तो भवेत् एवम्-(मुसाहुवाई) सुसाधुवादी (पडिहाण) प्रतिभानवान्-औत्पत्तिक्यादि बुद्धिगुणसमन्वितः, तथा 'विसारए' विशारदश्च अर्थग्रहणसमर्थः एवम् (आगाढपण्णे) आगाढमज्ञः-विशिटपज्ञावान् (मुविभावियपा) सुविभावितात्मा-धर्मवासनावासितात्मा खलु मुसाधुभवति-अहमेव पण्डित इत्येवं विधो जनः (अण्णं जणं) अन्यं जनं 'पण्णया' प्रज्ञया स्वबुद्धिप्रतिभावलेन 'परिहवेना' परिभवेत्-अपमानितं कुर्यात् स न साधुः, अपि तु साधाभासः ॥१३॥
टीका-'जे भिक्खु यो भिक्षु:-शिक्षणशील: 'भासव' भाषागुणदोषज्ञतया शोभनभापा युक्तो भवेद, तथा-'सुसाहुवाई सुसाधुवादी सुष्टु साधशोभनं मितं पथ्यं प्रियं च वदितुं शीलं यस्य स मुसाधुवादी 'पडिहाण' प्रतिभानवान्-औत्पत्तिक्यादिबुद्धिगुणसमन्वितः, तथा 'विसारए य' विशारकी वगैरह बुद्धि गुणों से युक्त है । तथा विशारद है अर्थात् अर्थ ग्रहण करने में समर्थ है। एवं विशिष्ट प्रज्ञावान है और धर्म भावना से वासित आत्मा होने पर भी 'मैं ही एक पण्डिमह' ऐसा समझने वाला दूसरे को अपनी बुद्धि प्रतिभा के बल से अपमानित करता है। वह साधु नहीं है । अपितु साध्वाभास है ।।१३॥
टीकार्थ-जो भिक्षु भाषावान् होता है अर्थात् भाषाके गुणों और दोषों को जानने के कारण शोभन भाषा का प्रयोग करता है 'सुंदर भाषा लिखता है या संस्कृत प्राकृत आदि अनेक भाषाओं का ज्ञाता होता है, जो सुसाधुवादी है । अर्थात् प्रशस्त, परिमित, पथ्य और प्रिय बोलने वाला है। प्रतिभावान अर्थात् औत्पत्तिकी आदि बुद्धि વિગેરે બુદ્ધિના ગુણેથી યુક્ત તથા વિશારદ અર્થત અર્થ ગ્રહણ કરવામાં સમર્થ હોય એવા વિશેષ પ્રકારની બુદ્ધિવાળા તથા ધર્મભાવનાથી વાસિત આત્મા હોવા છતાં પણ “હુંજ એકલા ૫ ડિત છું, એવું સમજનાર બીજાને પિતાની બુદ્ધિ પ્રતિભાના બળથી અપમાનિત કરે છે, એ સાધુ નથી, પરંતુ સાધવાભાસજ છે ૧૩
ટીકાઈ—-જે ભિક્ષુ ભાષા જ્ઞાનવાનું હોય છે, અર્થાત્ ભાષાના ગુણ અને દેને જાણવાના કારણે સુંદર ભાષાને પ્રગ કરે છે. (સુંદર ભાષા લખે છે,) અથવા સંસ્કૃત પ્રાકૃત વિગેરે અનેક ભાષાઓને જાવા વાળ હોય છેજે સાધુવાદી હોય છે, અર્થાત્ પ્રશસ્ત, પરિમિત, પથ્ય અને પ્રિય