Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गयो ___ अन्वयार्थ:-क्रियमाणो मदो मत्तस्य त्राणाय न भवतीति, दर्शयितुमाह(न तस्स) इत्यादि, (नस्स) तस्य-मदोन्मत्तस्य पुरुषस्य (जाई वा) जाति जातिमदो वा (कुलं वा) कुलं वा-वंशमदो वा (न ताणं) न त्राणम्-संसारात बाणकारकं न भवति, प्रत्युत संसारभ्रमणकारकमेव भवति (गणत्य) नान्यत्र (विज्जाचरणं शुचिम) विद्याचरणं सुचीण विहाय ज्ञान चारित्रं च सुचीर्ण सष्ठतया समाचरितं विहाय नान्यत् किमपि संरक्षकं भवति सम्यगज्ञानचारित्रमेव संसारात संरक्षकं भवति, तस्मात् (से) स:-जातिकुलाभिमानी साधुः (णिक्वम्म) निष्क्रम्य-प्रव्रज्यां गृहीत्वाऽपि (अगारिकम्म) अगारिकम-सावधकमानुष्ठानम् जात्यादिमदादिकं वा (सेवई) सेवते (से) सः (निमोयणाए) विमोचनाय-निश्शेष कर्मणां क्षयाय (पारए) पारगः-समर्थः (न होइ) न भवति । ११॥
टीका--न खलु क्रियमाणो मदो मत्तस्य त्राणाय भवति, प्रत्युत संसारस्य निविडनिदानमेव भवतीति दर्शयति-'न तस्स' इत्यादि । तस्स तस्य-मदम. शेष रूपसे क्षपण करने के लिए 'पारए-पारगः' समर्थ 'न होइन भवति' नहीं हो सकता है ॥११॥
अन्वयार्थ-~-मदोन्मत्त पुरुष को जाति मद या कुलमद संसार से बचाने वाला नहीं होता है। इसलिये सम्यक ज्ञान चारित्र को छोड कर दूसरा कुछ भी संरक्षक नहीं हो सकता। किन्तु सम्यक ज्ञान चारित्र ही संसार से बचाने वाला होता है। इसलिये जाति कुलाभिमानी साधु दीक्षा ग्रहण करके भी निन्दितकर्म का सेवन करता है या जात्यादि मद करता है वह निशेष कर्मका क्षय करने में समर्थ नहीं होता ॥११॥
टीकार्थ--किया जाने वाला अभिमान अभिमानी के त्राण(रक्षा) के लिए नहीं होता। किन्तु संसार का ही कारण होता है, यह दिख• छ. 'से-सः' ते 'विमोयणाए-पिमोचनाय' पाताना ४मन नि.श५५थी क्षपाय ४२वा. भाटे 'पारए-पारग.' समय 'न होइ-न भवति' य शता नथी ॥१॥
અન્વયાર્થ–મદનમત્ત પુરૂષને જાતિમદ અથવા કુલમદ સંસારથી બચાવી શકતા નથી. પરંતુ તે સંસાર ચક્રમાં જ ફસાવનારા બને છે. તેથી સમ્યક જ્ઞાન ચારિત્રને છે ડીને બીજું કંઈ પણ રક્ષણ કરનાર બની શકતું નથી. પરંતુ સમ્યફ જ્ઞાન ચારિત્ર જ સ સારથી બચાવી શકે છે. તેથી જાતિ અને કુલાભિમાન વાળા સાધુ દીક્ષા ગ્રહણ કર્યા છતાં પણ નિંદિત કમનુ સેવન કરે છે. અથવા જાતિ વિગેરેને મદ કરે છે. એ પુરૂષ નિ:શેષ કર્મને ક્ષય કરવામાં સમર્થ થઈ શકતું નથી. ૧૧
ટીકાર્યું–કરવામાં આવનારૂં અભિમન અભિમાનીનું રક્ષણ કરવાવામાં સમર્થ થઈ શકતું નથી. પરંતુ સંસારનું જ કારણ થાય છે, તેજ બતાવે