Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुत्रकृतागसूत्रे ॥ अथ त्रयोदशमध्ययनम् ।। - गत समवसरणाख्यं द्वादशमध्ययनम्, साम्मत-त्रयोदशमारभ्यते, अस्य पूर्वाध्ययनेन सहाऽयममिसम्बन्धः-पूर्वाऽध्ययने परवादिनां मतानि निरूपितानि, तभिराफरणमपि च कृतम्, तन्निराकरणं च वस्तुतो याथातथ्येन भवतीत्यस्मिन्नध्ययने याथातथ्यं प्रतिपादयिष्यते । इत्यनेन सम्बन्धेन आयातस्यास्याध्ययनस्य इदमादिमं सूत्रम्-'आहत्तहीये' इत्यादि । ____ अथ च पूर्वाध्यनस्यान्तिमसूत्रेण सहास्यादिमत्रस्यायं सम्बन्धः अनन्तरसूत्रे 'वलयाविमुक्के' मुनिलयाद्विमुक्तो भवेत् इत्यभिहितम् अत्र भाववलयस्याधिकारस्तेनाऽत्र भाववलयं रागद्वेपरूपं गृह्यतेऽतो भाववलयाद् विमुक्तस्यैव याथातथ्यं भवतीत्यनेन सम्बन्धेन सूत्रकारः माह-'आहत्तहीये' इत्यादि । मूलम्-आहत्तहीयं तु पवेयइस्सं,
नाणप्पगारं पुरिसंस्स जायं।
तेरहवें अध्ययनका प्रारंभ समवमरण नामक चारहवां अध्ययन समाप्त हुआ। अब तेरहवां अध्ययन का प्रारंभ किया जाता है। पूर्ववर्ती अध्ययन के साथ इस अध्ययन का यह सम्बन्ध है-चारहवें अध्ययन में प्रवादियों के मत का निरूपण और निराकरण किया गया है। वह निराकरण वस्तुतः याथातथ्य से होता है, अत एव इस अध्ययन में याथातथ्य का प्रतिपादन किया जायगा । इस सम्बन्ध से प्राप्त इस अध्ययन का यह प्रथम सूत्र है-आहत्तहीयं' इत्यादि।
तरमा अध्ययन प्राસમવસરણ નામનું બારણું અધ્યયન પુરૂ થયું. હવે તેમાં અધ્યાયનનો પ્રારંભ કરવામાં આવે છે. આના પહેલાના અધ્યયન સાથે આ અધ્યયનને આ પ્રમાણેને સંબધ છે.–બારમા અધ્યયનમાં પરવાદિના મતનું નિરૂપણ અને નિરાકરણ કરવામાં આવેલ છે, તે નિરાકરણ ખરી રીતે યથા તથ્યથી થાય છે, તેથી આ અધ્યયનમાં યથાતથ્યનું પ્રતિપાદન કરવામાં આવશે આ સંબન્ધથી પ્રાપ્ત થયેલ આ અધ્યયનનું આ પહેલું સૂત્ર છે. 'आहत्तहीयं' त्यादि