Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. १३ याथातथ्यस्वरूपनिरूपणम् ३३३ भाषी, यथा भाषणेन स्वस्य जयो भवेत्, तथैव कृत्वा चेष्टादिविशेषैरविद्यमानमपि प्रयत्न लभ्यमर्थ वदति, स जयार्थभाषी 'जे उ' यस्तु 'विओसियं' व्यवशमितम्मिथ्यादुष्कृतादिना उपशान्तमपि कळहादिकम् 'उदीरएज्जा' 'उदीरयेत्, एवंविधक्रोधपियस्य कीदृशं फलं भवति तदर्श पति-'पावकम्मी' पापकर्मा 'से' सः-असौ पापमसदनुष्ठानं कर्म यस्याऽसौ पापकर्मा, अन्धेव-अन्धः चक्षुर्विकल इत्र 'दंडपहं' दण्डपथम-लघुमार्गम् 'गहाय' गृहीत्या 'अविमोसिए' अव्ययशमिता-अनपशान्तकलह सदैव कलहे व्याप्रियमाणः 'घासइ' घृष्पते-पीडयते चतुर्गतिक"संसारेऽनवरतं दुःखभाग भवतीति भावः ॥ ५॥ मूलम्-जे विग्गहीए अन्नायभासी, न से सभे होई अझंझपत्ते। . उववायकारी य हरीमणे य, एगंतदिही य अमाइरूवे॥६॥ छाया-यो विग्रहिकोऽन्यायभाषी, न सः समो भवत्यझंझां प्राप्तः ।
उपपातकारी च ह्रीमनाश्च एकान्तदृष्टिश्च अमायिरूषः ॥६॥ क्रोधप्रिय पुरुष को जो फल होता है, उसे दिखलाते हैं-वह पापकर्म करने वाला चतुर्गतिक संसार में निरन्तर दुःख का भागी होता है, जैसे पगडंडी से चलने वाला अंधा पुरुष दुःख का भागी होता है ।।५॥
जे विगहीए' इत्यादि।
शब्दार्थ-'जे-यः' जो पुरुष विग्गहीए-विग्रहिक' कलह करने वाला है तथा 'अन्नायभासी-अन्याय्यभाषी' न्याय से विरुद्ध कथन करता है 'से-सः' ऐसा पुरुष 'समे-समः' मध्यस्थ 'न होइन भवति। नहीं होसकता हैं तथा 'अझंझपत्ते-अझंझां प्राप्तः' वह कलह रहित भी અને ક્રોધ ફરીથી સળગી ઉઠે, અને તેઓને ફરીથી ઝઘડો થાય, આવા પ્રકારના કોઈ પ્રિય પુરૂષને જે ફળ મળે છે, તે બતાવવામાં આવે છે. તે પાપકર્મ કરવાવાળે પુરૂષ ચાર ગતિવાળા સ સારમાં નિરંતર દુખને ભોગવવાળા બને . જેમ પગદંડીથી ચાલવાવાળે અંધળે માણસ દુ:ખ ભેગવે છે. સંપા
'जे विग्गहीए' त्यादि
शहा- 'जे-यः' २ ५३५ 'विगहीए-विग्रहीक' सह ४२वावाणी डाय छ तथा 'अन्नायभासी-भन्यायभाषी' न्याय वि३ ४थन ४२ छ. 'से-सः' सेवा पु३५ ‘समे-सम' मध्यस्थ 'न होइ-न भवति' 25 शस्त नथी तथा 'अझझपते-अझंझां प्राप्तः' ते ४१९ विनानी या ५४ शsal