Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
स्कृतास्त्र ___ अन्वयार्थः- (जे यावि) यश्चापि कश्चित् (अप्पं) आत्मानम् (अमुमंति) वसु मन्तम्-संयमरूपवसुयुक्तम् तथा (संखाय) संख्यावन्तम्-जीवादिपदार्थविषयक ज्ञानरूप संख्यावन्तम् (मता) मत्वा अहमेव संवमी ज्ञानी चेत्येवमभिमानी भत्ता (अपरिकाव) अपरीक्ष्य-विचारं विनैव (वार्य) वादम्-सवलनिवलम् (कृज्जा) कुर्यात एवम् (अहं) अहमेव वा (नवेण) तपसा (महिउत्ति) सहिन:-अहमेव तपसा युक्त इति (मत्ता) मत्वा (अण्णं जण) अन्यं जनम् (विवभूयं) विम्बभूनम्-जलस्थचन्द्रमित्र निम्वशशम-अर्थशून्यम् (पस्सइ) पर पति तिररकारष्टयाऽदलोकते इत्यर्थः ।।८॥ ___टीका-प्रायः संयपमार्गे विहरतो मुनेः गवः प्रभवतीत्याह-'जे यावि' इत्यादि । जे यावि' यश्चापि (अप्पं) स्वात्मानम् 'ध सुमंति' वसुमन्तम्-बम-धनं तदन्न संयमा, तद्वन्तमात्मानम् । तथा 'सखाय' संख्यावन्तम्-संख्याजीवादि पदार्थविषयकं ज्ञानं तद्वन्तमात्मानम् 'मत्ता' मत्वा, अहमेव संयमवान् ज्ञानवान, नास्ति मदन्यः कश्चित् तथाविधो ज्ञानी तपती का, इत्येवमभिमानं करोति __अन्यधार्थ-अन्य भी जो कोई अपने को संयम रूप धन वाला
और जीयादि विषयक तत्व का ज्ञाता समझकर 'मैं ही संयमी एवं ज्ञानी है ऐला अभिमानी होका विना विचारे ही पूर्व पक्ष उत्तरपक्ष रूप पाद को सबल निर्वल करता है और मैं ही पूर्ण तपस्वीहू ऐसा मानकर दूलरों को जलचन्द्र के समान प्रतिविम्ब पनावटी तपस्वी समझता है वह पुरुष सर्वथा ही विवेक शून्य माना जाता है ॥८॥
टीकार्थ-जो मुनि अपने को संयमत्रान् अथवा ज्ञानवान् मानकर मैं ही संयमी और ज्ञानी हूं, मेरे सिवाय अन्य कोई ऐला ज्ञानी या तपस्वी नहीं है, ऐक्षा अभिमान करता है तथा जो विचार किये बिना ही घाद करता है-भाषण करता है, और में ही तपस्वी' ऐसा मानकर
અન્વયાર્થ–બીજા પણું જે કઈ પિતાને સંયમ રૂપ ધનવાળા અને જીવાદિ વિષય સંબંધી તત્વને જાણવાવાળા સમજીને હું જ સંયમી અને જ્ઞાની છું, એવું અભિમાન ધારણ કરીને વગર વિચાર્યું જ પૂર્વપક્ષ ઉત્તર પક્ષ રૂપ વાદને સબળ અને નિર્બલ કરે છે, અને હું જ પૂર્ણ તપસ્વી છું એવું માનીને બીજાને જલ ચંદ્રવત્, બનાવટી તપસ્વી સમજે છે, એ પુરૂષ સર્વથા વિવેકહીન માનવામાં આવે છે ૫૮
ટીકા–જે મુનિ પિતાને સંયમવાનું અથવા જ્ઞાનવાનું માનીને હું જ સંયમી અને જ્ઞાની છું મારા સિવાય બીજો કે ઈ એ જ્ઞાની અથવા તપસ્વી નથી. એવું અભિમાન કરે છે, અને જે વિચાર કર્યા વિના જ વાત કરે છે -