Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३१८
सूत्रकृताङ्गसूत्रे
दिकं सम्यग्ज्ञानदर्शनचारित्रम् (पवेयइस्सं ) मवेदयिष्यामि प्रकटयिष्यामि, तु शब्देन मिथ्यादृष्टीनां दोपानपि कथयिष्यामि (सओ य) सतच चारित्रवतः पुरुषस्य (धम्मं ) धर्म- श्रुतचारित्ररूपम् तथा - (सील) शीलम् - उद्युक्तविहारित्वम् तथा - (संतिं) शान्तिम् - सफल कर्मक्षयलक्षणां निर्वृतिम् ( पाउंकरिस्सामि) प्रादु । करिष्यामि प्रकटयिष्यामि तथा - ( असओ य) असतच पुरुषस्य परतीर्थिकादेः च शब्दाद्-अधर्मं पापम् अशीलं कुत्सितशीलम् तथा - (असंति) अशान्तिम्- भनि र्वाणरूपाम् एतत्सर्वं प्रकटयिष्यामि ॥१॥
-
टीका – सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह- ' आहत्तद्दीयं तु' याथातथ्यं तु यथा तथा भावो याथातथ्यम् - तत्त्वम्, तच्च परमार्थचिन्तायां सम्यग्ज्ञानादिकमेव, अतस्तादृशज्ञानादिकमेव प्रदर्शपति - 'पुरिसस्स' पुरुषस्य - जीवस्य यत् 'जायं जातम् - समुत्पन्नम् 'गाणपगार" ज्ञानमकारम्, अत्र प्रकारशब्द:: -आद्यर्थे
रूप ज्ञान प्रकार का निरूपण करूंगा, और मिध्यादृष्टियों के दोषों का भी कथन करूंगा, एवं चारित्र वाले पुरुषों का श्रुत चारित्र लक्षण धर्म तथा शील एवं सकल कर्म क्षय रूप शान्ति को भी प्रगट करूंगा। इसी प्रकार असच्चरित्र परतीर्थिकादि पुरुषों के पाप अधर्म अशील कुत्सित शील एवं अशान्ति वगैरह सभी दुर्गुणों को भी प्रगट करूंगा ॥१॥
टीकार्थ- सुधर्मास्वामी जम्बूस्वामी के प्रति कहते हैं- यथार्थता को याथातथ्य कहते हैं, उसका अभिप्राय है तत्त्व । परमार्थ दृष्टि से विचार किया जाय तो सम्यग्ज्ञान सम्यग्दर्शन सम्यक् चारित्र सम्पक् तप ही याथातथ्य या तत्त्व हैं । अत एव यहां उनको ही दिखलाया जाता है ।
जीवको उत्पन्न होने वाले 'नाणप्पयार' अर्थात् ज्ञानप्रकार को
પણ કરીશ અને મિથ્યાદપ્રિયાના દષાનુ પણ કથન કરીશ તેમજ ચારિત્ર શીલ પુરૂષાના સકલ કમ ક્ષય રૂપ શાંતિને પણુ પ્રગટ કરીશ તેજ રીતે અસચારિત્રવાળા પરતીકિ પુરૂષોના પાપ, અધ, અશીલ, કુત્સિતશીલ અને અશાંતી વિગેરે સઘળા દુર્ગાણાને પણ પ્રગટ કરીશ ॥૧॥
ટીકા—સુધર્માસ્વામી જમ્મૂસ્વામીને કહે છે કે-યથા પણાને યાથા તથ્ય કહે છે. તેના અભિપ્રય છે તત્વ પરમાથ દૃષ્ટિથી વિચાર કરવામાં આવે તે સમ્યજ્ઞાન સમ્યક્ દર્શીન સમ્યકૢ ચારિત્ર સમ્યક્ તપજ યાથાતથ્ય અર્થાત્ તત્વ છે. તેથીજ અહિયાં તેને જ દેખાડવામાં આવે છે.
જીવને ઉત્પન્ન થવાવાળા ‘નાણુ પયાર’ અર્થાત્ જ્ઞાન પ્રકારને હું કહીશ