Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
'समयार्थबोधिनी टीका प्र.श्रु. अ. १३ याथातथ्यस्वरूपनिरूपणम् ३२९ (मायण्णि) मायान्विताः (अणंतघायं) अनन्तघातम् अनेकवारं विनाशं संसारमा (एसंति) एष्यन्ति-प्राप्स्यन्ति ॥४॥ ____टीका-'जे याचि' ये चापि-ये केचन परमार्थतः शास्त्ररहस्यं न जानन्ति किन्तु अज्ञानवलेनैवाऽभिमानपर्वतारूढाः सन्तः, तेऽन्येन 'पुट्ठा' पृष्टाः सन्तः 'भो ! कस्ते गुरु।" इत्यादि परैः पृष्टाः 'पलिउंचय ति परिकुञ्चयन्ति-तत्प्रति वचने कपटं कुर्वन्ति, यस्मादधीतवान् येन दीक्षितः, तस्याल्पश्रुतस्य स्वगुरो. नामग्रहणे लज्जमानास्तस्य नाम न कथयन्ति, किन्तु-अन्यस्याऽधिकज्ञानिना फस्यचिदाचार्यस्य नाम ग्रहण कुर्वन्ति । आयाणमटं' आदानमर्थम् आदानं ज्ञानादिकं मोक्षो वा तमर्थम् 'वंचयति' वञ्चयन्ति-मोक्षमार्गादात्मानं वञ्चितं कुर्वन्ति, मोक्षाद् भ्रष्टा भवन्तीत्यर्थः, एवं कुर्वन्तस्ते 'साहुमाणी' साधुमानिनः-प्रात्मानं साधु मन्यमानाः, वस्तुतः 'असाहुगो' असाधवः सन्तः पापं कुर्वन्ति व्यवहरन्ति वाले वास्तव में असाधु ही हैं और अत्यन्त माघावी होने से अनन्त घात को या अनन्तवार संसार को प्राप्त करते हैं ॥४॥
टीकार्थ-जो वास्तव में शास्त्र के रहस्य को नहीं जानते किन्तु अज्ञान के बल से ही अभिमान के पर्वत पर आरूढ हैं, उनसे जप कोई पूछता है-आपका गुरु कौन है ? तो वे जिससे अध्ययन करते हैं या जिससे दीक्षित हुए हैं, उस अल्पज्ञानी अपने गुरु का नाम कहने में लज्जित होते हैं । अतएव उसका नाम न लेकर किसी अन्य अधिक ज्ञानवान् आचार्य का नाम लेते हैं। ऐसे लोग आदान से अर्थात ज्ञानादिक से अथवा मोक्ष से, अपने को ही वंचित-भ्रष्ट करते हैं। अपने आपको साधु मानते हैं किन्तु वास्तव में असाधु होते हैं। पाप વાથી પિતાને સાધુ માનવાવાળા વાસ્તવિક રીતે અસાધુ જ છે. અને અત્યંત માયાવી હોવાથી અનંતઘાતને અથવા અનંતવાર સંસારને પ્રાપ્ત કરે છે. જો
ટીકાર્થ-જે વાસ્તવિક રીતે શાસ્ત્રના રહસ્યને જાણતા ન હોય પરંતુ અજ્ઞાનના બળથી જ અભિમાનના પર્વત પર ચઢેલા છે, તેઓને જ્યારે કોઈ પૂછે છે કે-આપના ગુરૂ કેણ છે? તો તેઓ જેની પાસે ભણતા હોય અથવા જેનાથી દીક્ષા ગ્રહણ કરી હોય તે અલ્પ અભ્યાસવાળા પિતાના ગુરૂનું નામ કહેવામાં શરમાય છે, તેથી તેનું નામ ન લેતાં બીજા કેઈ અધિક વિદ્વાન माया' नाम से छ, मेवामी - माहानथी भर्थात् ज्ञानाची मया ભથી વંચિત રહે છે. એટલે કે તેનાથી ભ્રષ્ટ થાય છે. તેઓ પોતે પિતાને साधु भान है, परतु वास्तविः शत तमो मसाधु-डाय छे. पायन वन
सू० ४२