Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थघोधिनी टीका प्र.श्रु. अ. १३ याथातथ्यस्वरूपनिरूपणम् ३१९ . तेन ज्ञानादिकम्-सम्यग्ज्ञान-सम्यग्दर्शन-सम्यक् चारित्रमित्यर्थः, अत्र सभ्यग्दर्श नम्-औषशमिकक्षायिकक्षायोपशामिक गृा ते, सम्यक चारित्रं तु व्रतसमितिकषायाणां धारणरक्षणनिग्रहादिकं गृह्यते, एतत् सम्यग्ज्ञानादिकम् ‘पवेयइस्सं' पवेदयिष्यामि विवशाचाररतान् दद्दोपांश्च प्रादुष्करिष्यामि। यद्वा-'नाणप्पगारं' इति ननामकारम्-अनेकपकारकं विचित्रम्, 'पुरिसस्स' पुरुषस्य माणिनः 'जाय' जातम्-स्वमा प्रशस्ताप्रशस्तरूपम् उच्चावचं वा भवेदयिष्यामि-कथयिष्यामि । तु शब्देन मिथ्याष्टीनां दोपानपि कथयिष्यामि । 'सो' सत:-चारित्रवतः शुभाऽनुष्ठानं कुर्दतः पुरुषस्य 'धम्म' धर्यम्-श्रुत चारित्रलक्षणम्, तथा- सील' शीलम्-उद्युक्तविहारित्वम् , तथा-'संति' शान्तिम्-अशेषकर्मक्षयलक्षणां निव॒तिम्, 'पाउ फरिश्सामि' प्रकटं करिष्यामि, तथा-'असओ' असतः-असत्पुरुषस्य परमैं कहूँगा। यहां 'प्रकार' शब्द 'आदि' के अर्थ में है, अतएव तात्पर्य यह हुआ कि सम्पग्ज्ञान सम्यक् दर्शन सम्यक चारित्र और सम्यक तपका कथन करूंगा। यहां औपशमिक, क्षायिक और क्षायोपशमिक सम्यग्दर्शन समझना चाहिये और व्रतों तथा समितियों का धारण एवं रक्षण तथा कषायों का निग्रह चारित्र शब्द से ग्रहण करना चाहिए। इसके अतिरिक्त जो कुशील (कुत्सित आचार) में रत हैं, उनके दोषों को प्रकट करूगा । अथवा 'नाणप्पयार' का अर्थ है नाना प्रकार | तात्पर्य यह है कि प्राणियों के प्रशस्त और अप्रशस्त या शुभ और अशुभ जो स्वभाष है, उनका कथन करूंगा। 'तु' शब्द से यह सूचित किया गया है कि मिथ्याष्टियों के दोषों को भी मैं कहूंगा। तथा शुभ अनुष्ठान करने वाले सत्पुरुष के श्रुनचारित्ररूप धर्म और उग्र અહિયાં પ્રકાર શબ્દ આદિના અર્થમાં છે, તેથી જ તાત્પર્ય એ થયું કે -સમ્યફ જ્ઞાન, સમ્યક્ દર્શન સમ્યક્ ચારિત્ર અને સમ્યફ તપનું કથન કરીશ. અહિયાં પથમિક, શાયિક અને ક્ષાપશમિકને સમ્યક્ દર્શન સમજવું જોઈએ. બીજા વ્રતોને તથા કષાયને નિગ્રહ ચરિત્ર શબ્દથી ગ્રહણ કરવો જોઈએ. આ સિવાય જે કુશીલ (કુત્સિત આચાર)માં પ્રવૃત્ત છે. તેઓના धान प्रगट ४२६ 'नाणप्पयार' नार्थ नाना ४२ मे प्रमाणे छे.
કહેવાનુ તાત્પર્ય એ છે કે–પ્રાણિના પ્રશસ્ત અને અપ્રશરત અથવા શુભ અને અશુભ જે સ્વભાવ છે, તેનું કથન કરીશ. “તુ શબ્દથી એ બતાવ્યું છે કે–મિથ્યા દષ્ટિવાળાઓના દોષોને પણ હું પ્રગટ કરીશ. તથા શુભ અનુષ્ઠાન કરવાવાળા પુરૂષના શ્રુત ચારિત્ર રૂપ ધર્મ અને ઉગ્ર વિહાર