Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२९४
सूत्रकृताक सूत्रे सर्गविजये समर्थाः देयोपादेयविवेकवन्तः सन्तः 'अकम्पुणा' अकर्मणा - आस्रवनि रोधेन अन्तशः शैलेsयवस्थायाम् 'कम्म' कर्म 'खवे 'ति' क्षपयन्ति - सद्वैद्याः चिकित्सया रोगमिवापनयन्ति । कथं भूतास्तेधीरास्तत्राह - 'मेहाविणो' मेधाविनःहिताहितप्राप्ति परिहारज्ञाः, तथा - 'लोभमयात्रतीता' लोभमयादतीताः - लोभमयः परिग्रहस्तस्मादतीताः - अतिक्रान्ताः - वाह्याभ्यन्तरपरिग्रहवर्जिताः, अतं एव 'संतो सिणो' सन्तोषिणः- जिनवचनामृतपानेन सन्तृष्टा अतएव ते धीराः 'पाव' पापस् - प्राणातिपातादिरूपम् 'नो पकरेंति' नो प्रकुर्वन्ति । लोभातीतत्वेन प्रतिषेधांशो दर्शितः, सन्तोषेण तु विधेयांश इति ॥ १५॥ मूलम् - ते तीयं उप्पन्नमणागयाई,
लोगस्स जाणंति तहागयाई । तारो अन्नेसिं अणन्न णेया,
बुद्धा हुं ते अंतकडा भवति ॥१६॥
छाया - तेऽतीतोत्पन्न नागवानि, लोकस्य जानन्ति तथागतानि । नेतारोऽन्येषामनन्यनेवाः, बुद्धाथ तेऽन्तकरा भवन्ति ॥ १६॥
एवं उपसर्गों को सहन करने में समर्थ तथा हेय उपादेय के विवेक से विभूषित हैं, वही अकर्म के द्वारा अर्थात् आस्रव का निरोध करके, पूर्ण रूप से शैलेशी अवस्था में कर्मों का क्षण करते हैं, जैसे चिकित्सा के द्वारा अच्छा वैद्य रोग का क्षय कर देता है । वे धीर पुरुष मेधावी होते हैं हित की प्राप्ति और अहित के परिहार ( दूर करने) को जानते हैं, बाह्य तथा आभ्यन्तर परिग्रह से अतीत होते हैं और जिन-वचनरूपी अमृत का पान करने से सन्तोषी होते हैं। ऐसे पुरुष प्राणातिपात मृषावाद आदि पापकर्म नहीं करते हैं | || १५॥
કરવામાં સમથ તથા ય ત્યાગવા ચૈાગ્ય અને યુક્ત છે, તેજ અક્રમ દ્વારા અથવા આસત્રના શૈલીશી અવસ્થામાં ક્રમના ક્ષય કરે છે જેમ રાગના નાશ કરી દે છે. તે ધીર પુરૂષ મેધાવી હાય હિતની પ્રાપ્તિ અને અહિતના પરિહાર દૂર કરવા માટે સમજે છે, માહ્ય-મહારના તથા આભ્યંતર-અંદરના પરિગ્રહથી પર હાય છે, અને જીન વચન રૂપી અમૃતનું પાન કરવાથી સંતેાષી હાય છે એવા પુરૂષા પ્રાણાતિપાત, મૃષાવાદ વિગેરે પાપકર્મ કરતા નથી. ૫૧પપ્પા
ઉપાદેયના (ગ્રહણુ) વિવેકથી નિષ કરીને પૂર્ણ રૂપથી ચિકિત્સા દ્વારા સારા વૈદ્ય