Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३१०
सूत्रकृतास्त्र ' टीका-पुनरप्याह-'जो य' यश्च-कश्चित् 'अत्ताण' आत्मानं सातत्येन गमनागमनशीलं शरीरादभिन्नं सुखदुःखाधारं परलोकगामिनं च 'जाणा' जानाति, तथा-'जो य' यश्च 'लोगं लोकम् पञ्चास्तिकायात्मकं चतुर्दशरवा स्मकं वा च शब्दाद् अलोकम्-अनन्ताकाशास्तिकायमात्ररूपम् 'जाणा' जानाति च' तथा 'गई' गतिम्-परलोकगमनरूपाम् 'इतो-मृत्वा जीव परलोके गच्छति' इत्येवं रूपाम्, तथा-'णागई' आगतिम् णकारोऽलाक्षणिका, परलोकादागमनरूपाम् 'जोऽयं जीवः स परलोकादागतोऽस्ति' इत्येवं रूपाम् अनेन जीवस्य पुनर्जन्मसिद्धम् । अथवा 'णागई अनागतिम् 'यत्र गत्वा न निवर्तते' इत्येवं मोक्षरूपामनागतिम् 'जाणई' जानाति, तथा 'जो' यः 'सासयं' शाश्वत द्रव्याथिकनयापेक्षया नित्यं सर्ववस्तुजातं मोक्षं वा तथा 'असासयं' अशाश्वत पर्यायाथिकनयापेक्षया अनित्यं वस्तुजात, संसारं वा च-शव्दात् नित्यानित्यमिति
'अहो वि लत्ताण' इत्यादि
शब्दार्थ-च-च' तथा 'जो-य:' जो कोई सत्ताण-सत्वानाम् 'प्राणियोंके 'अहो वि-अधोपि' नरकादिकोंमें भी जो विउदणं-विकुट्टनम्' नरक आदिकी यातला रूप 'आलवं-आत्र रम्' कर्मागमनरूप आनवको 'च-च' तथा 'संवर-संवरम्' कर्मनिरोधरूप संवरको 'जाणाइजानाति' जालता है 'च-च' तथा 'जो-य:' जो 'दुख-दुःखम्' अशाता. रूप दु.खको एवं 'च' शब्दले सुखको 'च-च' तथा 'निज्जरं-निर्जराम्' निर्जराको 'जाणह-जानाति, जानता है 'सो-स:' वह 'किरियावायंक्रियावादम्' क्रियावाद को "मालि-भाषितम' कथन करने के लिये 'अरिहह-अहति' योग्य होता है । २१॥
___ 'अहो यि सचाण' इत्यादि ।
शब्दार्थ--'च-च' भने 'जो-यः' 'सत्ताण-सत्वानाम्' प्राधियाना 'अहोवि-अधोऽपि' न२४ माहिमा पर ले 'विउदृणं-विकुट्टनम्' न२४ विगैरेनी यातना ३५ तथा 'आसवं-आस्रवम्' भनी भागमन ३५ मापन 'च-चे' तथा 'स'वर -स वरम्' मना निरोध ३५ सव२२ 'जाणइ-जानाति' नये. 'च-च' तथा 'दुक्ख-दुःखम्' अशाता ३५ मने तथा 'च' श५४था सुमने 'च-च' तथा निज्जर-निर्जराम्' निशन 'जाणइ-जानाति' तो छ. 'मोसः' ते 'किरियावाय-क्रिणवादम्' जियावाहने भासिउ-भाषितुम्' इथन ४२वाने 'अरिहइ-अर्हति' याश्य थाय छे. ॥२१॥