Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. १२ समवसरणस्वरूपनिरूपणम् ३०३ दुःखात्मकत्वेन विचारयेत् । पुनश्च-'बुद्धे' बुद्धः-हेयोपादेयविवेककुशलो मुनिः 'अप्पमत्तेसु' अप्रमत्तेषु-अपमचयोगेषु 'परिवएज्जा' परिव्रजेत्-विचरेत् , सप्तदविधर्मयमं पालयेदिति भावः ॥१८॥ मूसम्-जे आयओ पॅरओ वावि णच्चा,
अलमप्पणो होई अलं परेसिं। - "तं जोईभूयं च सैया सज्जा,
'जे पाउँकुज्जा अणुवीइ धम्मं ॥१९॥ छाया-य आत्मतः परतो वा पि ज्ञात्वा, ऽलमात्मनो भवत्यलं परेषाम् ।
तं ज्योतिर्भूतं च सदा वसेद् , ये प्रादुप्कुर्युरनुविचिन्त्य धर्मम् ॥१९॥ इस महान् लोक को दुःखमय सोचे और अप्रमत्त योगों में विचरण करे अर्थात् सतरह प्रकार के संयम का पालन करे ॥१८॥
'जे आयओ परओ वा यि णच्चा' इत्यादि ।
शब्दार्थ-'जे-यः' जो अहंदादि 'आयओ-आत्मता' स्वयं 'चावा' अथवा गणधरादि 'परओ-परतः' तीर्थंकरादिके उपदेशसे धर्म के तत्व को 'णच्चा ज्ञात्वा' जानकर 'अप्पणो-आत्मन:' अपना उद्धार करने में 'अलं होइ-अलं भवति' समर्थ होता है तथा 'परेसिं-परेषां' दूसरों का उद्धार करने में भी 'अलं होइ-समर्थों भवति' शक्तिमान् होता है 'तं-तम्' स्व और पर दोनों को तारण करनेवाला तथा 'जोइ. भूयं च-ज्योतिभूत' प्रकाशस्वरूप उस मुनि के निकट 'सया-सदा' લેકને દુખમય સમજે અને અપ્રમત ગમાં વિચરણ કરે અર્થાત્ સત્તરપ્રકારના સંયમનું પાલન કરે ૫૧૮૫
जे आयओ वा वि णच्चा' त्याह
शहाथ-'जे-य २ मत विगैरे 'आयओ-आत्मत.' पोत 'वा-वा' मथा मध 'परओ-परतः' ती ४२ विरेन। पशथी यमन तपने 'णच्चा-ज्ञात्वा' नए 'अप्पणो-मात्मनः' तान। G.२ ४२वामा 'अलं होइ -अलं भवति' समर्थ थाय छे तथा 'परेसि-परेषां' भी बीना द्धार ४२१। भाट ५ 'अलं होई-समर्थों भवति' तिमान् थाय छे. 'त-तम्' ५५ भने ५२ में मन्नर तापापा तथा 'जोइभूयं च-ज्योतिर्भूतम्' अशा ते भुनिनी सभी५ 'सया-सदा' सब ४५ वसेज्जा-वसेत् निवास ४रे अर्थात्