Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताचे ____ अन्वयार्थ:-(जे) यः-अहंदादिः 'आयओ' आत्मत:-सहसंमत्या (वा) अथवा यो गणधरादिः (परओ) परतः तीर्थङ्करायुपदेशात् लोकालोकस्वरूप जीवाऽजीवा. दिस्वरूपं वा (णच्चा) ज्ञात्वा (अप्पणो) आत्मने-स्वस्मै स्वात्मोद्धरणाय (अलं) अलम्-समर्थः (होइ) भवति । तथा-(परेसिं) परेभ्यः-संसारिजीवेभ्योऽपि तदुदरणायाऽपि (अलं होइ) अलं समर्थों भवति । (त) तत्-तथाभृतं स्वपरोभयतारणसमर्थम् (जोइभूयं च) ज्योतिर्भूतम्-चन्द्रादित्यमदीपतुल्यं मोक्षमार्गदर्शकत्वा
ज्योतिः स्वरूपं तीर्थकरगणधरादिकं मुनिः (सया) सदा-भाजीवनम् (वसेज्जा) वसेत्-सेवेत तदाज्ञां परिपालयेदिति भावः, क एवं कुर्यादित्याह-(जे) यो गुरु कुलवासी मुनिः (धम्म) धर्मम्-श्रुतचारित्रलक्षणम् (अणुवीड) अनुविचिन्त्य (पाउ. कुन्जा) पादुकुर्यात्-भकटयेद-समुपदिशेदिति भावः ॥१९॥ सर्वकाल 'वसेज्जा-वसेत्' लिवालकरे अर्थात् उलकी आज्ञा का पालन करे 'जे-य:' गुरु के समीप रहनेवाला जो मुनि 'धम्म-धर्मम् श्रुत चारित्र वाले धर्म को 'अणुवीइ-अनुधिचिन्त्य' सम्यक् विचार पूर्वक 'पाउकुज्जा - प्रादुष्कुर्यात्' उपदेशकरे ।।१९।।
अन्वयार्थ--जो तीर्थ कर आदि अपनी सहज प्रज्ञा से अधया जो गणधर आदि तीर्थ करादि के उपदेश से लोक अलोक या जीव-अजीव आदि के स्वरूप को जानकर अपने उद्धार के लिए और दूसरों के उदधार के लिए समर्थ होता है, उस ज्योतिस्वरूप तीर्थ कर, अर्थात् उसकी आज्ञा का पालन करे । कौन ऐसा करे । इस प्रश्न का उत्सर. दियागया है-जो गुरुकुलवासी मुनि श्रुतचारित्र धर्म को पुनः पुनः चिन्तन करके प्रकट करता है अर्थात् उपदेश करता हैं ॥१९॥ तमानी भाशानु ५.६ ४२ 'जे-य.' शु३नी सभीचे सवार मुनि 'धम्म-धर्मम् श्रुत यात्रि वाणा धमन 'अणुवीइ-अनुविचिन्त्य' सभ्य पियार ४ 'पाउकुजा-प्रादुष्कुर्यात्' ५४॥ ४२ ॥१६॥
અન્વયાર્થ—જે તીર્થંકર વિગેરે પિતાની સહજ પ્રજ્ઞાથી અથવા જે ગણધર વિગેરે તીર્થકર વિગેરેના ઉપદેશથી લોક અલેક અથવા જીવ અજીવ વિગેરેના સ્વરૂપને જાણીને પિતાના ઉદ્ધાર માટે સમર્થ થાય છે, એ તિ. સ્વરૂપ તીર્થકર વિગેરે મહાપુરૂષનું જીવન પર્યત સેવન કરે અર્થાત તેમની આજ્ઞાનું પાલન કરે એ રીતે કેણ કરે ? એ પ્રશ્નના ઉત્તરમાં ગ્રંથકાર કહે છે કે જે ગુરૂકુલમાં વાસ કરવાવાળા મુનિ શ્રત ચારિત્ર ધર્મનું વારંવાર ચિંતવન કરીને ઉપદેશ કરે છે તેઓ એ રીતે વર્તે છે, ૧