Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. व. अ. १२ समवसरणस्वरूपनिरूपणम् २४२ षडपि जीवनिकायाः, तथा ये 'आगासगामी य' आकाशगामिनश्च पक्षिणः सम्मासाकाशगमनलब्धयो विद्याचारणजड्डाचारणादयो विद्याधरा वा। तथा-ये च 'पुढोसिया' पृथिव्याश्रिताः पृथिव्यप्तेजोवायुवनस्पति द्वित्रिचतुष्पञ्चेन्द्रिया', ते सर्वेऽपि स्वकृतकर्मभि , 'पुणो-पुणो' पुनः पुनः अनेकपकारकम् विपरियासम्-विविविधम् अनेकप्रकारकं पर्यासं-परिक्षेपं घटीयन्त्रन्यायेन परिभ्रमणम् 'उति' उपयन्ति-माप्नुवन्तीति ॥१३॥ मूलम्-जमाहु ओहं सलिलं अपारगं,
जाणाहि णं भवगहणं दुमोक्खं । जंसी विसन्ना विसंयंगणाहिं,
दुहओऽविलीयं अणुसंचरंति ॥१४॥ छाया-पमाहुरोघं सलिलमपारक, जानीहि खलु भवगहनं दुर्मोक्षम् ।
यस्मिन् विषण्णा विषयाङ्गनामि, विधाऽपि लोकमतृसंचरन्ति आकाशगामी पक्षी या आकाशगमन की लब्धि वाले विद्याचारण, जंघा. चारण आदि विद्याधर हैं और जो पृथ्वी आश्रित पृथ्वी अप् तेज वाय वनस्पति के तथा द्वीन्द्रिय, त्रीन्द्रिय, चतुरिन्द्रिय एवं पंचेन्द्रिय जीव हैं, वे सभी अपने अपने द्वारा उपार्जित कर्मों से बार बार अरहट के जैसा अनेक प्रकार के भवभ्रमण को प्राप्त होते हैं ॥१३॥ 'जमाहु ओहं' इत्यादि।
शब्दार्थ- 'ज-यम्' जिस संसार को 'सलिलं ओहं-सलिलम् ओघम्' स्वयम्भूरमण समुद्र के जलके समूह जैसा 'अपारगं-अपारकम्' पार करनेमें अशक्य अर्थात् अपार 'आहु-आतु' तीर्थकर गणશમાં જવાવાળા પક્ષી અથવા આકાશની લબ્ધિવાળા વિદ્યાચારણ જંઘાચારણ, વિગેરે વિદ્યા છે, અને જે પૃથ્વી આશ્રિત પૃથ્વી, અપૂ તેજ, વાયુ, વનસ્પતિના તથા શ્રીન્દ્રિય, ત્રીન્દ્રિય, ચતુરિનિદ્રય અને પંચેન્દ્રિય જ છે, તે સઘળા પોત પોતાના પ્રાપ્ત કરેલા કર્મોથી વારંવાર રેટની માફક અનેક પ્રકારના ભવ ભ્રમણને પ્રાપ્ત કરે છે. તેવા
'जमाहु ओह' त्या
शहा- 'ज-यम्' २ संसारने 'सलिल ओह- सलिलम् ओघ स्वय. भूमा समुद्रन पाएन समूह वा 'अपारगं-अपारकम्' पा२ ४२वामा म१४५ 'आहु-आहुः' ती ४२ भने पराये ४० छ तथा से मनुष्यो
९० ३७