Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थवोधिनी टीका प्र. श्रु. अ. १२ समवसरणस्वरूपनिरूपणम् २८३ आत्मनैव कृतमुपभुज्यते 'जन्नकडं' नान्यकृतम्, तत् 'दुक्वं' दुःख सुखं वा नान्येन ईश्वरकालादिना संपादितं भवतीति ते कथयन्ति, किन्तु न तत्तेषां युक्तियुक्तम् यतः तीर्थकरगणधरादयः 'विज्जाचरणं' विद्याचरणम्-विद्याज्ञानम् चरणं चारित्रं क्रिया, एतदुभयं कारणतया विद्यते यस्य तादृशम् ‘पमोक्ख' प्रमोक्षम् 'आइंसु आहुः कथयन्ति इति । न केवलया क्रियया न वा केवलेन ज्ञानेन मोक्षो भवति किन्तु ज्ञानक्रियाभ्यामेव मोक्ष इति तीर्थकरादिमतमिति ॥११॥ मूकम्-ते चक्खुलोगसीह णायगाउ,
मग्गांणुसासंति हितं पयाणं। . तहा तहा सासय माह लोएँ,
जंसी पंया माणव संपैगाढा॥१२॥ छाया-ते चक्षुलॊकस्येह नायकास्तु, मार्गमनुशासन्ति हितं प्रजानाम् । .
तथा तथा शाश्वतमाहुलॊको, यस्मिन् मजा मणव संपगाढा॥१२॥ जाता है, ईश्वर या काल आदि किसी अन्य का किया हुआ नहीं भोगा जाता। वे इस प्रकार कह कर क्रिया को ही फलप्रद कहते हैं, किन्तु उनका यह कथन युक्तियुक्त नहीं है । क्योंकि तीर्थकर और गणधर
आदि ज्ञान और क्रिया दोनों को ही मोक्ष का कारण कहते हैं। अर्थात् तीर्थंकर का मत यह है कि न अकेली क्रिया से मोक्ष होता है और न अकेले ज्ञान से ही, किन्तु दोनों ही मोक्ष के अनिवार्य कारण हैं ॥११॥ 'ते चक्खु लोगसीह' इत्यादि।
शब्दार्थ-'ते-ते' वे तीर्थकर गणधर आदि इहलोगसि-इहलोके' इस लोकमें 'चक्खु-चक्षुः नेत्र के समान है 'उ-तु' तथा 'णायगा-नायका' જોગવવામાં આવે છે. ઇશ્વર અથવા કાળ વિગેરે કઈ બીજાએ કરેલ કર્મના ફળને ભેગવવામાં આવતું નથી. તેઓ આ પ્રમાણે કહીને ક્રિયાને જ કાળકત કહે છે, પરંતુ તેઓનું આ કથન યુક્તિ સંગત નથી. કેમકે તીર્થકર અને ગણધર આદિ જ્ઞાન અને ક્રિયા બન્નેને મોક્ષનું કારણ કહે છે. અર્થાત્ તીર્થ કરનો મત એવો છે કે-એકલી કિયાથી મોક્ષ થતું નથી. અને એકલા જ્ઞાનથી પણ મોક્ષ થતો નથી. પરંતુ એ બને મેના અનિવાર્ય કારણ છે. ૧૫ __'ते चखलोगसीह' या
शाय-- 'ते-ते' ते तीथ ३२ घर विगेरे 'इहलोगंखि-इहलोके' मा