Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२४२
सूत्रकृताङ्गसूत्र कालता२, अस्ति जीवः परनो नित्यः कालनः३, अस्ति जीवः परतोऽनित्यः कालत.४१, इत्येवं नित्याऽनित्या स्त्रपरभेदा-यां, च कालतश्चत्वारो भेदा लभ्यन्ते, एवं निपतिस्वभावेश्वरात्मभिरपि एक केन चत्वारश्चत्वारो विकल्पाः, एते च पश्चचतुष्का विंशति भवन्ति, एवं जीवपदार्थेन लब्धाः, एवमजीवादयोऽपि अष्टौ प्रत्येकं विंशतिर्भवाः, ततश्च नरगुणितविंशतः शतमशीत्युत्तरं, भवतीति । तथा-'अकिरियं' अक्रियाम्-नास्ति किया मोक्षफलमदेति वदितु येषां शीलं तेऽक्रियावादिनः, ते च चतुरशीतिदाः, न क्रिया मोक्षे कारणम्, अपितु ज्ञानमेव मोक्षसाधनमिति प्रलपन्तः-अक्रियावादिनो भवन्ति ।।
(१) जीव स्वतः नित्य है काल से। (२) जीव स्वत: अनित्य है काल ले ।
(३) जीव परतः नित्य है हाल से। । (४) जीव परतः अनित्य है काल से ।
इस प्रकार स्वतः और परतः तथा नित्यता और अनित्यता के साथ काल को गिन कर चार विकल्प बनते हैं। इसी प्रकार नियति, स्वभाव, ईश्वर और आत्मा के साथ भी चार चार विकल्प होते है । इस प्रकार ५४४२० विकल्प सिर्फ जीव पदार्थ को लेकर हुए। इसी प्रकार अजीव आदि आठ के भी बीस-बीस भेद होने से २०४९=१८० भेद हो जाते हैं । सव क्रियावादी १८० प्रकार के हैं ।
(१) १ स्वत: नित्य छे थी. (२) ०१ स्वत: अनित्य छ, अथी. ' (3) ७१ ५२त: नित्य छ, थी. (४) ०१ परत: मनित्य छ, अथी.
આ રીતે સવતઃ અને પરતઃ તથા નિત્યપણુ અને અનિત્યપણાની સાથે કાળને ગણીને ચાર વિકલ્પ બને છે, એ જ પ્રમાણે નિયતિ, સ્વભાવ, ઈશ્વર અને આત્માની સાથે પણ ચાર ચાર વિકલ્પ કેવળ જીવ પદાર્થને લઈને થયા. આ રીતે પ+૪=૩૦ વિકલ્પ કેવળ જીવ પદાર્થને લઈને થયા એજ રીતે અજીવ આદિ આઠેના પણ વીસ વીસ ભેદ થવાથી ૨૦+૯૧૮૦ એકસ એસી ભેદ થઈ જાય છે. એ રીતે સઘળા ફિયાવાદિઓ ૧૮૦ એકસો એંસી પ્રકારના છે,