Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२६४
- सूत्रकृतामसूत्र 1,अन्वयार्थः- (ते) ते - पूर्वोक्ताः (अकिरियावादिनः चार्वाकवौद्धादयः (अबु, ज्झनाणा) अबुध्यमानाः-सहावबोधविकलाः (एवं) एवम्-अनेन प्रकारेण (विरूवरूवाणि) विरूपरूपाणि-नानाप्रकाराणि शास्त्राणि (अवखंति) आख्यान्ति-प्रतिपादयन्ति (जे मायइत्ता) यान्यादाय-पानि तत्मरूपितानि शास्त्राणि समाश्रित्य (बहवे मणूसा) बहवो मनुष्याः-अनेकेऽज्ञानिनो जनाः (अणोददग्ग) अनवदाम्अनन्तम् (संसार) संसारं चतुर्गतिरूपम् (भयंति) भ्रमन्ति-पर्यटन्तीति ॥६॥ ' टीका-'ते' ते 'अकिरियवाई' अक्रियावादिनः-चाकिबोद्धादयः मिथ्या-मल-पटलावृतात्मानः 'अबुज्ज्ञमाणा' अवुध्यमानाः-परमार्थतत्वम् - अजानाना "एवं' एवम्-अनेन प्रकारेण 'विस्यवाणि विरूपरूपाणि-नानामहाराणि मिथ्या शास्त्राणि 'अखंति आख्यान्ति-प्रतिपादयन्ति । तथा-पृथिव्यादीन्येव तत्त्वानि 'न कोऽप्यात्मा परलोकगामी' इत्यादि मिथ्याशास्त्राणि प्ररूपय-तीति भावः। 'जे मायइत्ता' यान्यादाप्य तेषां यानि मिथ्याशास्त्राणि आदाय-परिगृह्य 'वहवे' मनुष्य अगोवदग्गं-अनयग्र अनन्तकाल पर्यन्त 'संसार-संसारमचारगतिवाले इस संसार में 'भमंति-भ्रमन्ति' भ्रमण करते हैं ॥६॥ -- अन्वयार्थ -अक्रियावादी तत्वको नहीं समझते हुए इस प्रकार नाना प्रकार के, शास्त्रों का प्रतिपादन करते हैं। जिनका आश्रय लेकर बहुत से अनन्त संसार में परिभ्रमण करते हैं.॥६॥... , - - टीकार्थ-मिथ्यात्व के पटल से आभूत अन्तःकरण वाले चार्वाक, बौद्ध आदि पारमार्थिक तत्व को नहीं जानते हुए अनेक प्रकार के मिथ्याशास्त्रों का प्रणयन करते हैं । जैले पृथ्वी आदिभूत ही तत्त्व है, इनके अतिरिक्त परलोकगानी कोई आत्मा नहीं है, इत्यादि । उन मिथ्याशास्त्रों को ग्रहण करके बहुत से अज्ञानी जन अनन्त चतुर्गतिक 'अनोवदग'-अनवदाम्' भनत ४५ पयत 'संसार संसारम्' या गतिबाजामा संसारमा भमति-भ्रमन्ति' नभए रैछे"tity
અન્વયાર્થ—અક્રિયાવાદિ તત્વને સમજ્યા વિના આવી રીતે અનેક પ્રકારના શાસ્ત્રોનું પ્રતિપાદન કરે છે. જેનો આશ્રયે લઈને ઘણા કે અનંત संसारभी परिसभरे . R FES .....
'टीडी-मिथ्यात्वना पाथी छुपायतमत:२४वं जी' या मौद्ध, વિગેરે પારમાર્થિક તત્વને મજલી થકમાં અનેક પ્રકારની મિથ્યા શિકું प्रायन. (समर्थाम) ४२ छ म -पृथ्वी विगेरे. भूता(तर!) तक छ: આનાથી ભિવ૫રલેકમાં જવાવાળે કેઈ આત્મા નથી વિગેરે આ પ્રકા २. मिथ्या PANोने ५७ ४, ५२१२४ ज्ञानीया मत. A 2,तुति