Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२७८
सूत्रकृताङ्गो (तं णाणं) तज्ज्ञान-निमित्तज्ञानम् (विप्पडिएति' विपर्येति-विपरीतं भवति, अतः (ते) ते-भक्रियावादिनः (विज्जभाव) विद्याभावं-ज्ञानसद्भावम् (अगहिज्जमाणा) अनधीयाना:-अजानानाः सन्तः (विज्ञापरिमोक्खमेव) विद्यापरिमोक्षमेव, विद्यायाः श्रुतस्य परिमोक्षमेव-परित्यागमेव 'आई'सु' आहुः-कथयन्ति विद्याध्ययनस्य निषेधमेव कुर्वन्तीति भावः ॥१०॥
टोका-तदेवमष्टाङ्गनिमित्तवेदिनां निमित्तान्यपि वैपरीत्यं प्राप्नुवन्तीतिदर्शयति-'के' कानिचित् 'निमित्ता' निमित्तानि 'तहिया' तथ्यानि-सत्यानि भवन्ति । 'केमिचि' केपांचित निमित्तवादिना तु स तद 'णाण' ज्ञानम-निमन्च ज्ञानम् 'विपडिएति' विपर्येति-विपर्यासं प्राप्नोति, तदेवं निमित्तशास्त्रस्य असत्यतामुपलभ्य 'ते' ते-अक्रियावादिनः 'दिज्जमावं' विधाभावम्-श्रुतसद्भावम् 'अणहिज्जमाणा' अनधीयानाः-अनभ्यस्यन्तः निमित्तं व्यभिचरन्ति, अतो न तत्सत्यमितिमत्वा 'विजापरिमोक्खमेव' विद्यापरिमोक्षमेव विद्यायाः श्रुतस्य परिमोक्षमेव 'अाह सु' आहुः कथयन्ति, अथवा क्रियाया अभावात्, 'विज्ज एव' अक्रियावादी विद्या का अध्ययन न करके विद्या के त्याग का ही उपदेश करते हैं अथवा अकेले जान से ही मोक्ष होना मान कर विद्याके अध्ययन का निपेष ही करते हैं ॥१०॥
टीकार्थ-अष्टांग निमितविदों के निमित्त भी विपरीत हो जाते हैं, यह दिखलाते हैं-कोई कोई निमित्त सत्य होते हैं और किन्हीं किन्हीं निमित्तज्ञों का ज्ञान विपरीत भी होता है। इस प्रकार निमित्त शास्त्र की असत्यता जान कर वे अक्रियावादी श्रुत्रज्ञान का अध्ययन न करते हुए अर्थात् निमितशान्त्र को झूठा समझ कर विद्याध्ययन करना त्याग कर के श्रुनज्ञान के त्याग काही उपदेश करते हैं। अथवा किया का अलाब होने से अकेली विद्या (ज्ञान) से ही मोक्ष होना અધ્યયન કર્યા વિના વિદ્યાના ત્યાગનો જ ઉપદેશ આપે છે. અથવા એકલા જ્ઞાનથી જ મોક્ષ થવાનું કહે છે. ૧૦
ટીકાથ–આઠ અંગથી નિમિત્તને કહેનારા નિમિત્તવિદોના નિમિત્ત પણ વિપરીત થઈ જાય છે. હવે તે બતાવવામાં આવે છે.–કેઈ કોઈ નિમિત્ત સાચા હોય છે, અને કઈ કઈ નિમિતજ્ઞોનું જ્ઞાન વિપરીત પણ હોય છે. આ રીતે નિમિત્ત શાસ્ત્રનું અસત્ય પણું સમજીને તે અક્રિયાવાદીઓ શ્રુત જ્ઞાનનું અધ્યયન ન કરતાં અર્થાત્ નિમિત્ત શાસ્ત્રને જુહુ સાજીને વિદ્યાધ્યયન કરવાને ત્યાગ કરીને શ્રુત જ્ઞાનના ત્યાગને જ ઉપદેશ આપે છે, અથવા ક્રિયાને અભાવ હોવાથી એકલી વિદ્યા (જ્ઞાન)થી જ ભક્ષ થવાનું કહે છે.