Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मार्थबोधिनी टीका प्र . अ १२ समवसरणस्वरूपनिरूपणम्
२५३
अन्वयार्थः यत् (सच्च) सत्यम् (सम्यग्दर्शनज्ञानचारित्ररूपो मोक्षमार्गः ) इत्येवं रूपं वस्तुजातं तत् 'असच्चे' असत्यम् नैवदेवम् 'इति' इति - एवम् चित यंता) चिन्तयन्तः - मनसि मन्यमानाः, तथा (असाहु ) असाधु-साध्वाचाररहितम् (साहू) साधु: - अयं साधुः (ति) इति (उदाहरंवा) उदाहरन्तः - कथयन्तः (जे मे) ये इमे (अणेगे) अनेके - बहवः ( वेणइया जणा) वैनयिका जनाः - विनयवादिमतानुयायिनो मनुष्याः (द्वावि) पृष्ठा अपि केनचिज्जिज्ञासुना ( को मोक्षमार्गः ) इत्येवं प्रश्नविषयीकृता अपि (भावं नाम ) भावं नामेति संभावनायाम् (संभाव्यते विनयादेव मोक्षो भवति नान्यथा) इत्येवं रूपं परमार्थम् (सु) व्यनेषुः -- विनीतवन्तः सर्वेषां सर्वदा विनयमेत्र ग्राहितवन्त इति भावः ॥३॥
टीका - सम्प्रति- विनयवादं निराकर्तुमाह- 'सच्चं असच्च' इत्यादि । 'सच्च' सत्यम् - सद्भथो हितमिति सत्यम्, परमार्थो यथाऽवस्थित पदार्थनिरूपणम्, मोक्षा संयमो वा सत्यम् तत् 'असच्च' अपश्यम् ' इति चिंतयंता' इति चिन्तयन्तःमन्य
अन्वयार्थ - सम्यग्दर्शन ज्ञान चारित्र तप मोक्ष का मार्ग है, इत्यादि जो सत्य है उसे असत्य मानने वाले और असाधु को साधु कहते हुए ये जो वैनयिक हैं, वे किसी मोक्षाभिलाषी जन के पूछने पर विनय से ही मोक्ष होना कहते हैं और सब को विनय का ही ग्रहण करवाते हैं || ३ ||
टीकार्थ- -अय विनयवाद का निराकरण करने के लिए कहते हैं-'सच्चं असच्च' इत्यादि ।
जो सत्पुरुषों के लिए हितकर है वह या वास्तविक पदार्थ का निरूपण सत्य कहलाता है। मोक्ष को या संयम को भी सत्य कहते हैं।
f
અન્વયા---સમ્યક્દેશન, જ્ઞાન, ચરિત્ર, અને તપ એ મેાક્ષના માગે છે. Üત્યાદિ જે સત્ય છે તેને અસત્ય માનવાવાળા અને અસાધુને સાધુને કહેવાવાળા આ વૈયિક છે તેઓને કાઇ મેાક્ષાભિલાષી પુરૂષ પૂછે તે તેમને વિનયથી જ મેક્ષ પ્રાપ્ત થવાનુ` કહે છે. અને અધાને વિનય ગ્રહેણુ કરવાનુ... જ કહે છે !!ણા
ટીકા ~હવે નિયવાદનું નિરાકરણ કરવા માટે કહે છે -સમા असच्च' त्याहि
,
જે સત્પુરૂષાને માટે હિતકર હેાય છે, તે અથવા વાસ્તવિક પદાર્થનુ નિરૂપણુ સત્ય કહેવાય છે, મેક્ષને અથવા સંયમને પણ સત્ય કહે છે.
વૈનયિવાદિયા તે સત્યને અસત્ય કહે છે. જેમકે–સમ્ય દૃશન, જ્ઞાન